Sanskrit tools

Sanskrit declension


Declension of प्रत्ययकर pratyayakara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययकरम् pratyayakaram
प्रत्ययकरे pratyayakare
प्रत्ययकराणि pratyayakarāṇi
Vocative प्रत्ययकर pratyayakara
प्रत्ययकरे pratyayakare
प्रत्ययकराणि pratyayakarāṇi
Accusative प्रत्ययकरम् pratyayakaram
प्रत्ययकरे pratyayakare
प्रत्ययकराणि pratyayakarāṇi
Instrumental प्रत्ययकरेण pratyayakareṇa
प्रत्ययकराभ्याम् pratyayakarābhyām
प्रत्ययकरैः pratyayakaraiḥ
Dative प्रत्ययकराय pratyayakarāya
प्रत्ययकराभ्याम् pratyayakarābhyām
प्रत्ययकरेभ्यः pratyayakarebhyaḥ
Ablative प्रत्ययकरात् pratyayakarāt
प्रत्ययकराभ्याम् pratyayakarābhyām
प्रत्ययकरेभ्यः pratyayakarebhyaḥ
Genitive प्रत्ययकरस्य pratyayakarasya
प्रत्ययकरयोः pratyayakarayoḥ
प्रत्ययकराणाम् pratyayakarāṇām
Locative प्रत्ययकरे pratyayakare
प्रत्ययकरयोः pratyayakarayoḥ
प्रत्ययकरेषु pratyayakareṣu