Sanskrit tools

Sanskrit declension


Declension of प्रत्ययकारक pratyayakāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययकारकः pratyayakārakaḥ
प्रत्ययकारकौ pratyayakārakau
प्रत्ययकारकाः pratyayakārakāḥ
Vocative प्रत्ययकारक pratyayakāraka
प्रत्ययकारकौ pratyayakārakau
प्रत्ययकारकाः pratyayakārakāḥ
Accusative प्रत्ययकारकम् pratyayakārakam
प्रत्ययकारकौ pratyayakārakau
प्रत्ययकारकान् pratyayakārakān
Instrumental प्रत्ययकारकेण pratyayakārakeṇa
प्रत्ययकारकाभ्याम् pratyayakārakābhyām
प्रत्ययकारकैः pratyayakārakaiḥ
Dative प्रत्ययकारकाय pratyayakārakāya
प्रत्ययकारकाभ्याम् pratyayakārakābhyām
प्रत्ययकारकेभ्यः pratyayakārakebhyaḥ
Ablative प्रत्ययकारकात् pratyayakārakāt
प्रत्ययकारकाभ्याम् pratyayakārakābhyām
प्रत्ययकारकेभ्यः pratyayakārakebhyaḥ
Genitive प्रत्ययकारकस्य pratyayakārakasya
प्रत्ययकारकयोः pratyayakārakayoḥ
प्रत्ययकारकाणाम् pratyayakārakāṇām
Locative प्रत्ययकारके pratyayakārake
प्रत्ययकारकयोः pratyayakārakayoḥ
प्रत्ययकारकेषु pratyayakārakeṣu