Sanskrit tools

Sanskrit declension


Declension of प्रत्ययकारका pratyayakārakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययकारका pratyayakārakā
प्रत्ययकारके pratyayakārake
प्रत्ययकारकाः pratyayakārakāḥ
Vocative प्रत्ययकारके pratyayakārake
प्रत्ययकारके pratyayakārake
प्रत्ययकारकाः pratyayakārakāḥ
Accusative प्रत्ययकारकाम् pratyayakārakām
प्रत्ययकारके pratyayakārake
प्रत्ययकारकाः pratyayakārakāḥ
Instrumental प्रत्ययकारकया pratyayakārakayā
प्रत्ययकारकाभ्याम् pratyayakārakābhyām
प्रत्ययकारकाभिः pratyayakārakābhiḥ
Dative प्रत्ययकारकायै pratyayakārakāyai
प्रत्ययकारकाभ्याम् pratyayakārakābhyām
प्रत्ययकारकाभ्यः pratyayakārakābhyaḥ
Ablative प्रत्ययकारकायाः pratyayakārakāyāḥ
प्रत्ययकारकाभ्याम् pratyayakārakābhyām
प्रत्ययकारकाभ्यः pratyayakārakābhyaḥ
Genitive प्रत्ययकारकायाः pratyayakārakāyāḥ
प्रत्ययकारकयोः pratyayakārakayoḥ
प्रत्ययकारकाणाम् pratyayakārakāṇām
Locative प्रत्ययकारकायाम् pratyayakārakāyām
प्रत्ययकारकयोः pratyayakārakayoḥ
प्रत्ययकारकासु pratyayakārakāsu