| Singular | Dual | Plural |
Nominative |
प्रत्ययकारका
pratyayakārakā
|
प्रत्ययकारके
pratyayakārake
|
प्रत्ययकारकाः
pratyayakārakāḥ
|
Vocative |
प्रत्ययकारके
pratyayakārake
|
प्रत्ययकारके
pratyayakārake
|
प्रत्ययकारकाः
pratyayakārakāḥ
|
Accusative |
प्रत्ययकारकाम्
pratyayakārakām
|
प्रत्ययकारके
pratyayakārake
|
प्रत्ययकारकाः
pratyayakārakāḥ
|
Instrumental |
प्रत्ययकारकया
pratyayakārakayā
|
प्रत्ययकारकाभ्याम्
pratyayakārakābhyām
|
प्रत्ययकारकाभिः
pratyayakārakābhiḥ
|
Dative |
प्रत्ययकारकायै
pratyayakārakāyai
|
प्रत्ययकारकाभ्याम्
pratyayakārakābhyām
|
प्रत्ययकारकाभ्यः
pratyayakārakābhyaḥ
|
Ablative |
प्रत्ययकारकायाः
pratyayakārakāyāḥ
|
प्रत्ययकारकाभ्याम्
pratyayakārakābhyām
|
प्रत्ययकारकाभ्यः
pratyayakārakābhyaḥ
|
Genitive |
प्रत्ययकारकायाः
pratyayakārakāyāḥ
|
प्रत्ययकारकयोः
pratyayakārakayoḥ
|
प्रत्ययकारकाणाम्
pratyayakārakāṇām
|
Locative |
प्रत्ययकारकायाम्
pratyayakārakāyām
|
प्रत्ययकारकयोः
pratyayakārakayoḥ
|
प्रत्ययकारकासु
pratyayakārakāsu
|