| Singular | Dual | Plural |
Nominative |
प्रत्ययकारणा
pratyayakāraṇā
|
प्रत्ययकारणे
pratyayakāraṇe
|
प्रत्ययकारणाः
pratyayakāraṇāḥ
|
Vocative |
प्रत्ययकारणे
pratyayakāraṇe
|
प्रत्ययकारणे
pratyayakāraṇe
|
प्रत्ययकारणाः
pratyayakāraṇāḥ
|
Accusative |
प्रत्ययकारणाम्
pratyayakāraṇām
|
प्रत्ययकारणे
pratyayakāraṇe
|
प्रत्ययकारणाः
pratyayakāraṇāḥ
|
Instrumental |
प्रत्ययकारणया
pratyayakāraṇayā
|
प्रत्ययकारणाभ्याम्
pratyayakāraṇābhyām
|
प्रत्ययकारणाभिः
pratyayakāraṇābhiḥ
|
Dative |
प्रत्ययकारणायै
pratyayakāraṇāyai
|
प्रत्ययकारणाभ्याम्
pratyayakāraṇābhyām
|
प्रत्ययकारणाभ्यः
pratyayakāraṇābhyaḥ
|
Ablative |
प्रत्ययकारणायाः
pratyayakāraṇāyāḥ
|
प्रत्ययकारणाभ्याम्
pratyayakāraṇābhyām
|
प्रत्ययकारणाभ्यः
pratyayakāraṇābhyaḥ
|
Genitive |
प्रत्ययकारणायाः
pratyayakāraṇāyāḥ
|
प्रत्ययकारणयोः
pratyayakāraṇayoḥ
|
प्रत्ययकारणानाम्
pratyayakāraṇānām
|
Locative |
प्रत्ययकारणायाम्
pratyayakāraṇāyām
|
प्रत्ययकारणयोः
pratyayakāraṇayoḥ
|
प्रत्ययकारणासु
pratyayakāraṇāsu
|