Sanskrit tools

Sanskrit declension


Declension of प्रत्ययकारणा pratyayakāraṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययकारणा pratyayakāraṇā
प्रत्ययकारणे pratyayakāraṇe
प्रत्ययकारणाः pratyayakāraṇāḥ
Vocative प्रत्ययकारणे pratyayakāraṇe
प्रत्ययकारणे pratyayakāraṇe
प्रत्ययकारणाः pratyayakāraṇāḥ
Accusative प्रत्ययकारणाम् pratyayakāraṇām
प्रत्ययकारणे pratyayakāraṇe
प्रत्ययकारणाः pratyayakāraṇāḥ
Instrumental प्रत्ययकारणया pratyayakāraṇayā
प्रत्ययकारणाभ्याम् pratyayakāraṇābhyām
प्रत्ययकारणाभिः pratyayakāraṇābhiḥ
Dative प्रत्ययकारणायै pratyayakāraṇāyai
प्रत्ययकारणाभ्याम् pratyayakāraṇābhyām
प्रत्ययकारणाभ्यः pratyayakāraṇābhyaḥ
Ablative प्रत्ययकारणायाः pratyayakāraṇāyāḥ
प्रत्ययकारणाभ्याम् pratyayakāraṇābhyām
प्रत्ययकारणाभ्यः pratyayakāraṇābhyaḥ
Genitive प्रत्ययकारणायाः pratyayakāraṇāyāḥ
प्रत्ययकारणयोः pratyayakāraṇayoḥ
प्रत्ययकारणानाम् pratyayakāraṇānām
Locative प्रत्ययकारणायाम् pratyayakāraṇāyām
प्रत्ययकारणयोः pratyayakāraṇayoḥ
प्रत्ययकारणासु pratyayakāraṇāsu