| Singular | Dual | Plural |
Nominative |
प्रत्ययकारणम्
pratyayakāraṇam
|
प्रत्ययकारणे
pratyayakāraṇe
|
प्रत्ययकारणानि
pratyayakāraṇāni
|
Vocative |
प्रत्ययकारण
pratyayakāraṇa
|
प्रत्ययकारणे
pratyayakāraṇe
|
प्रत्ययकारणानि
pratyayakāraṇāni
|
Accusative |
प्रत्ययकारणम्
pratyayakāraṇam
|
प्रत्ययकारणे
pratyayakāraṇe
|
प्रत्ययकारणानि
pratyayakāraṇāni
|
Instrumental |
प्रत्ययकारणेन
pratyayakāraṇena
|
प्रत्ययकारणाभ्याम्
pratyayakāraṇābhyām
|
प्रत्ययकारणैः
pratyayakāraṇaiḥ
|
Dative |
प्रत्ययकारणाय
pratyayakāraṇāya
|
प्रत्ययकारणाभ्याम्
pratyayakāraṇābhyām
|
प्रत्ययकारणेभ्यः
pratyayakāraṇebhyaḥ
|
Ablative |
प्रत्ययकारणात्
pratyayakāraṇāt
|
प्रत्ययकारणाभ्याम्
pratyayakāraṇābhyām
|
प्रत्ययकारणेभ्यः
pratyayakāraṇebhyaḥ
|
Genitive |
प्रत्ययकारणस्य
pratyayakāraṇasya
|
प्रत्ययकारणयोः
pratyayakāraṇayoḥ
|
प्रत्ययकारणानाम्
pratyayakāraṇānām
|
Locative |
प्रत्ययकारणे
pratyayakāraṇe
|
प्रत्ययकारणयोः
pratyayakāraṇayoḥ
|
प्रत्ययकारणेषु
pratyayakāraṇeṣu
|