Sanskrit tools

Sanskrit declension


Declension of प्रत्ययकारण pratyayakāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययकारणम् pratyayakāraṇam
प्रत्ययकारणे pratyayakāraṇe
प्रत्ययकारणानि pratyayakāraṇāni
Vocative प्रत्ययकारण pratyayakāraṇa
प्रत्ययकारणे pratyayakāraṇe
प्रत्ययकारणानि pratyayakāraṇāni
Accusative प्रत्ययकारणम् pratyayakāraṇam
प्रत्ययकारणे pratyayakāraṇe
प्रत्ययकारणानि pratyayakāraṇāni
Instrumental प्रत्ययकारणेन pratyayakāraṇena
प्रत्ययकारणाभ्याम् pratyayakāraṇābhyām
प्रत्ययकारणैः pratyayakāraṇaiḥ
Dative प्रत्ययकारणाय pratyayakāraṇāya
प्रत्ययकारणाभ्याम् pratyayakāraṇābhyām
प्रत्ययकारणेभ्यः pratyayakāraṇebhyaḥ
Ablative प्रत्ययकारणात् pratyayakāraṇāt
प्रत्ययकारणाभ्याम् pratyayakāraṇābhyām
प्रत्ययकारणेभ्यः pratyayakāraṇebhyaḥ
Genitive प्रत्ययकारणस्य pratyayakāraṇasya
प्रत्ययकारणयोः pratyayakāraṇayoḥ
प्रत्ययकारणानाम् pratyayakāraṇānām
Locative प्रत्ययकारणे pratyayakāraṇe
प्रत्ययकारणयोः pratyayakāraṇayoḥ
प्रत्ययकारणेषु pratyayakāraṇeṣu