| Singular | Dual | Plural |
Nominative |
प्रत्ययसर्गः
pratyayasargaḥ
|
प्रत्ययसर्गौ
pratyayasargau
|
प्रत्ययसर्गाः
pratyayasargāḥ
|
Vocative |
प्रत्ययसर्ग
pratyayasarga
|
प्रत्ययसर्गौ
pratyayasargau
|
प्रत्ययसर्गाः
pratyayasargāḥ
|
Accusative |
प्रत्ययसर्गम्
pratyayasargam
|
प्रत्ययसर्गौ
pratyayasargau
|
प्रत्ययसर्गान्
pratyayasargān
|
Instrumental |
प्रत्ययसर्गेण
pratyayasargeṇa
|
प्रत्ययसर्गाभ्याम्
pratyayasargābhyām
|
प्रत्ययसर्गैः
pratyayasargaiḥ
|
Dative |
प्रत्ययसर्गाय
pratyayasargāya
|
प्रत्ययसर्गाभ्याम्
pratyayasargābhyām
|
प्रत्ययसर्गेभ्यः
pratyayasargebhyaḥ
|
Ablative |
प्रत्ययसर्गात्
pratyayasargāt
|
प्रत्ययसर्गाभ्याम्
pratyayasargābhyām
|
प्रत्ययसर्गेभ्यः
pratyayasargebhyaḥ
|
Genitive |
प्रत्ययसर्गस्य
pratyayasargasya
|
प्रत्ययसर्गयोः
pratyayasargayoḥ
|
प्रत्ययसर्गाणाम्
pratyayasargāṇām
|
Locative |
प्रत्ययसर्गे
pratyayasarge
|
प्रत्ययसर्गयोः
pratyayasargayoḥ
|
प्रत्ययसर्गेषु
pratyayasargeṣu
|