| Singular | Dual | Plural |
Nominative |
प्रत्ययात्मा
pratyayātmā
|
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्माः
pratyayātmāḥ
|
Vocative |
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्माः
pratyayātmāḥ
|
Accusative |
प्रत्ययात्माम्
pratyayātmām
|
प्रत्ययात्मे
pratyayātme
|
प्रत्ययात्माः
pratyayātmāḥ
|
Instrumental |
प्रत्ययात्मया
pratyayātmayā
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्माभिः
pratyayātmābhiḥ
|
Dative |
प्रत्ययात्मायै
pratyayātmāyai
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्माभ्यः
pratyayātmābhyaḥ
|
Ablative |
प्रत्ययात्मायाः
pratyayātmāyāḥ
|
प्रत्ययात्माभ्याम्
pratyayātmābhyām
|
प्रत्ययात्माभ्यः
pratyayātmābhyaḥ
|
Genitive |
प्रत्ययात्मायाः
pratyayātmāyāḥ
|
प्रत्ययात्मयोः
pratyayātmayoḥ
|
प्रत्ययात्मानाम्
pratyayātmānām
|
Locative |
प्रत्ययात्मायाम्
pratyayātmāyām
|
प्रत्ययात्मयोः
pratyayātmayoḥ
|
प्रत्ययात्मासु
pratyayātmāsu
|