Sanskrit tools

Sanskrit declension


Declension of प्रत्ययाधि pratyayādhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययाधिः pratyayādhiḥ
प्रत्ययाधी pratyayādhī
प्रत्ययाधयः pratyayādhayaḥ
Vocative प्रत्ययाधे pratyayādhe
प्रत्ययाधी pratyayādhī
प्रत्ययाधयः pratyayādhayaḥ
Accusative प्रत्ययाधिम् pratyayādhim
प्रत्ययाधी pratyayādhī
प्रत्ययाधीन् pratyayādhīn
Instrumental प्रत्ययाधिना pratyayādhinā
प्रत्ययाधिभ्याम् pratyayādhibhyām
प्रत्ययाधिभिः pratyayādhibhiḥ
Dative प्रत्ययाधये pratyayādhaye
प्रत्ययाधिभ्याम् pratyayādhibhyām
प्रत्ययाधिभ्यः pratyayādhibhyaḥ
Ablative प्रत्ययाधेः pratyayādheḥ
प्रत्ययाधिभ्याम् pratyayādhibhyām
प्रत्ययाधिभ्यः pratyayādhibhyaḥ
Genitive प्रत्ययाधेः pratyayādheḥ
प्रत्ययाध्योः pratyayādhyoḥ
प्रत्ययाधीनाम् pratyayādhīnām
Locative प्रत्ययाधौ pratyayādhau
प्रत्ययाध्योः pratyayādhyoḥ
प्रत्ययाधिषु pratyayādhiṣu