| Singular | Dual | Plural |
Nominative |
प्रत्ययाधिः
pratyayādhiḥ
|
प्रत्ययाधी
pratyayādhī
|
प्रत्ययाधयः
pratyayādhayaḥ
|
Vocative |
प्रत्ययाधे
pratyayādhe
|
प्रत्ययाधी
pratyayādhī
|
प्रत्ययाधयः
pratyayādhayaḥ
|
Accusative |
प्रत्ययाधिम्
pratyayādhim
|
प्रत्ययाधी
pratyayādhī
|
प्रत्ययाधीन्
pratyayādhīn
|
Instrumental |
प्रत्ययाधिना
pratyayādhinā
|
प्रत्ययाधिभ्याम्
pratyayādhibhyām
|
प्रत्ययाधिभिः
pratyayādhibhiḥ
|
Dative |
प्रत्ययाधये
pratyayādhaye
|
प्रत्ययाधिभ्याम्
pratyayādhibhyām
|
प्रत्ययाधिभ्यः
pratyayādhibhyaḥ
|
Ablative |
प्रत्ययाधेः
pratyayādheḥ
|
प्रत्ययाधिभ्याम्
pratyayādhibhyām
|
प्रत्ययाधिभ्यः
pratyayādhibhyaḥ
|
Genitive |
प्रत्ययाधेः
pratyayādheḥ
|
प्रत्ययाध्योः
pratyayādhyoḥ
|
प्रत्ययाधीनाम्
pratyayādhīnām
|
Locative |
प्रत्ययाधौ
pratyayādhau
|
प्रत्ययाध्योः
pratyayādhyoḥ
|
प्रत्ययाधिषु
pratyayādhiṣu
|