| Singular | Dual | Plural |
Nominative |
प्रत्ययान्तशब्दकृदन्तव्यूहः
pratyayāntaśabdakṛdantavyūhaḥ
|
प्रत्ययान्तशब्दकृदन्तव्यूहौ
pratyayāntaśabdakṛdantavyūhau
|
प्रत्ययान्तशब्दकृदन्तव्यूहाः
pratyayāntaśabdakṛdantavyūhāḥ
|
Vocative |
प्रत्ययान्तशब्दकृदन्तव्यूह
pratyayāntaśabdakṛdantavyūha
|
प्रत्ययान्तशब्दकृदन्तव्यूहौ
pratyayāntaśabdakṛdantavyūhau
|
प्रत्ययान्तशब्दकृदन्तव्यूहाः
pratyayāntaśabdakṛdantavyūhāḥ
|
Accusative |
प्रत्ययान्तशब्दकृदन्तव्यूहम्
pratyayāntaśabdakṛdantavyūham
|
प्रत्ययान्तशब्दकृदन्तव्यूहौ
pratyayāntaśabdakṛdantavyūhau
|
प्रत्ययान्तशब्दकृदन्तव्यूहान्
pratyayāntaśabdakṛdantavyūhān
|
Instrumental |
प्रत्ययान्तशब्दकृदन्तव्यूहेन
pratyayāntaśabdakṛdantavyūhena
|
प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम्
pratyayāntaśabdakṛdantavyūhābhyām
|
प्रत्ययान्तशब्दकृदन्तव्यूहैः
pratyayāntaśabdakṛdantavyūhaiḥ
|
Dative |
प्रत्ययान्तशब्दकृदन्तव्यूहाय
pratyayāntaśabdakṛdantavyūhāya
|
प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम्
pratyayāntaśabdakṛdantavyūhābhyām
|
प्रत्ययान्तशब्दकृदन्तव्यूहेभ्यः
pratyayāntaśabdakṛdantavyūhebhyaḥ
|
Ablative |
प्रत्ययान्तशब्दकृदन्तव्यूहात्
pratyayāntaśabdakṛdantavyūhāt
|
प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम्
pratyayāntaśabdakṛdantavyūhābhyām
|
प्रत्ययान्तशब्दकृदन्तव्यूहेभ्यः
pratyayāntaśabdakṛdantavyūhebhyaḥ
|
Genitive |
प्रत्ययान्तशब्दकृदन्तव्यूहस्य
pratyayāntaśabdakṛdantavyūhasya
|
प्रत्ययान्तशब्दकृदन्तव्यूहयोः
pratyayāntaśabdakṛdantavyūhayoḥ
|
प्रत्ययान्तशब्दकृदन्तव्यूहानाम्
pratyayāntaśabdakṛdantavyūhānām
|
Locative |
प्रत्ययान्तशब्दकृदन्तव्यूहे
pratyayāntaśabdakṛdantavyūhe
|
प्रत्ययान्तशब्दकृदन्तव्यूहयोः
pratyayāntaśabdakṛdantavyūhayoḥ
|
प्रत्ययान्तशब्दकृदन्तव्यूहेषु
pratyayāntaśabdakṛdantavyūheṣu
|