Sanskrit tools

Sanskrit declension


Declension of प्रत्ययान्तशब्दकृदन्तव्यूह pratyayāntaśabdakṛdantavyūha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययान्तशब्दकृदन्तव्यूहः pratyayāntaśabdakṛdantavyūhaḥ
प्रत्ययान्तशब्दकृदन्तव्यूहौ pratyayāntaśabdakṛdantavyūhau
प्रत्ययान्तशब्दकृदन्तव्यूहाः pratyayāntaśabdakṛdantavyūhāḥ
Vocative प्रत्ययान्तशब्दकृदन्तव्यूह pratyayāntaśabdakṛdantavyūha
प्रत्ययान्तशब्दकृदन्तव्यूहौ pratyayāntaśabdakṛdantavyūhau
प्रत्ययान्तशब्दकृदन्तव्यूहाः pratyayāntaśabdakṛdantavyūhāḥ
Accusative प्रत्ययान्तशब्दकृदन्तव्यूहम् pratyayāntaśabdakṛdantavyūham
प्रत्ययान्तशब्दकृदन्तव्यूहौ pratyayāntaśabdakṛdantavyūhau
प्रत्ययान्तशब्दकृदन्तव्यूहान् pratyayāntaśabdakṛdantavyūhān
Instrumental प्रत्ययान्तशब्दकृदन्तव्यूहेन pratyayāntaśabdakṛdantavyūhena
प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम् pratyayāntaśabdakṛdantavyūhābhyām
प्रत्ययान्तशब्दकृदन्तव्यूहैः pratyayāntaśabdakṛdantavyūhaiḥ
Dative प्रत्ययान्तशब्दकृदन्तव्यूहाय pratyayāntaśabdakṛdantavyūhāya
प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम् pratyayāntaśabdakṛdantavyūhābhyām
प्रत्ययान्तशब्दकृदन्तव्यूहेभ्यः pratyayāntaśabdakṛdantavyūhebhyaḥ
Ablative प्रत्ययान्तशब्दकृदन्तव्यूहात् pratyayāntaśabdakṛdantavyūhāt
प्रत्ययान्तशब्दकृदन्तव्यूहाभ्याम् pratyayāntaśabdakṛdantavyūhābhyām
प्रत्ययान्तशब्दकृदन्तव्यूहेभ्यः pratyayāntaśabdakṛdantavyūhebhyaḥ
Genitive प्रत्ययान्तशब्दकृदन्तव्यूहस्य pratyayāntaśabdakṛdantavyūhasya
प्रत्ययान्तशब्दकृदन्तव्यूहयोः pratyayāntaśabdakṛdantavyūhayoḥ
प्रत्ययान्तशब्दकृदन्तव्यूहानाम् pratyayāntaśabdakṛdantavyūhānām
Locative प्रत्ययान्तशब्दकृदन्तव्यूहे pratyayāntaśabdakṛdantavyūhe
प्रत्ययान्तशब्दकृदन्तव्यूहयोः pratyayāntaśabdakṛdantavyūhayoḥ
प्रत्ययान्तशब्दकृदन्तव्यूहेषु pratyayāntaśabdakṛdantavyūheṣu