Sanskrit tools

Sanskrit declension


Declension of प्रत्ययिक pratyayika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययिकः pratyayikaḥ
प्रत्ययिकौ pratyayikau
प्रत्ययिकाः pratyayikāḥ
Vocative प्रत्ययिक pratyayika
प्रत्ययिकौ pratyayikau
प्रत्ययिकाः pratyayikāḥ
Accusative प्रत्ययिकम् pratyayikam
प्रत्ययिकौ pratyayikau
प्रत्ययिकान् pratyayikān
Instrumental प्रत्ययिकेन pratyayikena
प्रत्ययिकाभ्याम् pratyayikābhyām
प्रत्ययिकैः pratyayikaiḥ
Dative प्रत्ययिकाय pratyayikāya
प्रत्ययिकाभ्याम् pratyayikābhyām
प्रत्ययिकेभ्यः pratyayikebhyaḥ
Ablative प्रत्ययिकात् pratyayikāt
प्रत्ययिकाभ्याम् pratyayikābhyām
प्रत्ययिकेभ्यः pratyayikebhyaḥ
Genitive प्रत्ययिकस्य pratyayikasya
प्रत्ययिकयोः pratyayikayoḥ
प्रत्ययिकानाम् pratyayikānām
Locative प्रत्ययिके pratyayike
प्रत्ययिकयोः pratyayikayoḥ
प्रत्ययिकेषु pratyayikeṣu