| Singular | Dual | Plural |
Nominative |
प्रत्ययिकः
pratyayikaḥ
|
प्रत्ययिकौ
pratyayikau
|
प्रत्ययिकाः
pratyayikāḥ
|
Vocative |
प्रत्ययिक
pratyayika
|
प्रत्ययिकौ
pratyayikau
|
प्रत्ययिकाः
pratyayikāḥ
|
Accusative |
प्रत्ययिकम्
pratyayikam
|
प्रत्ययिकौ
pratyayikau
|
प्रत्ययिकान्
pratyayikān
|
Instrumental |
प्रत्ययिकेन
pratyayikena
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकैः
pratyayikaiḥ
|
Dative |
प्रत्ययिकाय
pratyayikāya
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकेभ्यः
pratyayikebhyaḥ
|
Ablative |
प्रत्ययिकात्
pratyayikāt
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकेभ्यः
pratyayikebhyaḥ
|
Genitive |
प्रत्ययिकस्य
pratyayikasya
|
प्रत्ययिकयोः
pratyayikayoḥ
|
प्रत्ययिकानाम्
pratyayikānām
|
Locative |
प्रत्ययिके
pratyayike
|
प्रत्ययिकयोः
pratyayikayoḥ
|
प्रत्ययिकेषु
pratyayikeṣu
|