Sanskrit tools

Sanskrit declension


Declension of प्रत्ययिका pratyayikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययिका pratyayikā
प्रत्ययिके pratyayike
प्रत्ययिकाः pratyayikāḥ
Vocative प्रत्ययिके pratyayike
प्रत्ययिके pratyayike
प्रत्ययिकाः pratyayikāḥ
Accusative प्रत्ययिकाम् pratyayikām
प्रत्ययिके pratyayike
प्रत्ययिकाः pratyayikāḥ
Instrumental प्रत्ययिकया pratyayikayā
प्रत्ययिकाभ्याम् pratyayikābhyām
प्रत्ययिकाभिः pratyayikābhiḥ
Dative प्रत्ययिकायै pratyayikāyai
प्रत्ययिकाभ्याम् pratyayikābhyām
प्रत्ययिकाभ्यः pratyayikābhyaḥ
Ablative प्रत्ययिकायाः pratyayikāyāḥ
प्रत्ययिकाभ्याम् pratyayikābhyām
प्रत्ययिकाभ्यः pratyayikābhyaḥ
Genitive प्रत्ययिकायाः pratyayikāyāḥ
प्रत्ययिकयोः pratyayikayoḥ
प्रत्ययिकानाम् pratyayikānām
Locative प्रत्ययिकायाम् pratyayikāyām
प्रत्ययिकयोः pratyayikayoḥ
प्रत्ययिकासु pratyayikāsu