| Singular | Dual | Plural |
Nominative |
प्रत्ययिका
pratyayikā
|
प्रत्ययिके
pratyayike
|
प्रत्ययिकाः
pratyayikāḥ
|
Vocative |
प्रत्ययिके
pratyayike
|
प्रत्ययिके
pratyayike
|
प्रत्ययिकाः
pratyayikāḥ
|
Accusative |
प्रत्ययिकाम्
pratyayikām
|
प्रत्ययिके
pratyayike
|
प्रत्ययिकाः
pratyayikāḥ
|
Instrumental |
प्रत्ययिकया
pratyayikayā
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकाभिः
pratyayikābhiḥ
|
Dative |
प्रत्ययिकायै
pratyayikāyai
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकाभ्यः
pratyayikābhyaḥ
|
Ablative |
प्रत्ययिकायाः
pratyayikāyāḥ
|
प्रत्ययिकाभ्याम्
pratyayikābhyām
|
प्रत्ययिकाभ्यः
pratyayikābhyaḥ
|
Genitive |
प्रत्ययिकायाः
pratyayikāyāḥ
|
प्रत्ययिकयोः
pratyayikayoḥ
|
प्रत्ययिकानाम्
pratyayikānām
|
Locative |
प्रत्ययिकायाम्
pratyayikāyām
|
प्रत्ययिकयोः
pratyayikayoḥ
|
प्रत्ययिकासु
pratyayikāsu
|