Sanskrit tools

Sanskrit declension


Declension of प्रत्ययित pratyayita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययितः pratyayitaḥ
प्रत्ययितौ pratyayitau
प्रत्ययिताः pratyayitāḥ
Vocative प्रत्ययित pratyayita
प्रत्ययितौ pratyayitau
प्रत्ययिताः pratyayitāḥ
Accusative प्रत्ययितम् pratyayitam
प्रत्ययितौ pratyayitau
प्रत्ययितान् pratyayitān
Instrumental प्रत्ययितेन pratyayitena
प्रत्ययिताभ्याम् pratyayitābhyām
प्रत्ययितैः pratyayitaiḥ
Dative प्रत्ययिताय pratyayitāya
प्रत्ययिताभ्याम् pratyayitābhyām
प्रत्ययितेभ्यः pratyayitebhyaḥ
Ablative प्रत्ययितात् pratyayitāt
प्रत्ययिताभ्याम् pratyayitābhyām
प्रत्ययितेभ्यः pratyayitebhyaḥ
Genitive प्रत्ययितस्य pratyayitasya
प्रत्ययितयोः pratyayitayoḥ
प्रत्ययितानाम् pratyayitānām
Locative प्रत्ययिते pratyayite
प्रत्ययितयोः pratyayitayoḥ
प्रत्ययितेषु pratyayiteṣu