Sanskrit tools

Sanskrit declension


Declension of प्रत्ययिता pratyayitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्ययिता pratyayitā
प्रत्ययिते pratyayite
प्रत्ययिताः pratyayitāḥ
Vocative प्रत्ययिते pratyayite
प्रत्ययिते pratyayite
प्रत्ययिताः pratyayitāḥ
Accusative प्रत्ययिताम् pratyayitām
प्रत्ययिते pratyayite
प्रत्ययिताः pratyayitāḥ
Instrumental प्रत्ययितया pratyayitayā
प्रत्ययिताभ्याम् pratyayitābhyām
प्रत्ययिताभिः pratyayitābhiḥ
Dative प्रत्ययितायै pratyayitāyai
प्रत्ययिताभ्याम् pratyayitābhyām
प्रत्ययिताभ्यः pratyayitābhyaḥ
Ablative प्रत्ययितायाः pratyayitāyāḥ
प्रत्ययिताभ्याम् pratyayitābhyām
प्रत्ययिताभ्यः pratyayitābhyaḥ
Genitive प्रत्ययितायाः pratyayitāyāḥ
प्रत्ययितयोः pratyayitayoḥ
प्रत्ययितानाम् pratyayitānām
Locative प्रत्ययितायाम् pratyayitāyām
प्रत्ययितयोः pratyayitayoḥ
प्रत्ययितासु pratyayitāsu