| Singular | Dual | Plural |
Nominative |
प्रत्ययिता
pratyayitā
|
प्रत्ययिते
pratyayite
|
प्रत्ययिताः
pratyayitāḥ
|
Vocative |
प्रत्ययिते
pratyayite
|
प्रत्ययिते
pratyayite
|
प्रत्ययिताः
pratyayitāḥ
|
Accusative |
प्रत्ययिताम्
pratyayitām
|
प्रत्ययिते
pratyayite
|
प्रत्ययिताः
pratyayitāḥ
|
Instrumental |
प्रत्ययितया
pratyayitayā
|
प्रत्ययिताभ्याम्
pratyayitābhyām
|
प्रत्ययिताभिः
pratyayitābhiḥ
|
Dative |
प्रत्ययितायै
pratyayitāyai
|
प्रत्ययिताभ्याम्
pratyayitābhyām
|
प्रत्ययिताभ्यः
pratyayitābhyaḥ
|
Ablative |
प्रत्ययितायाः
pratyayitāyāḥ
|
प्रत्ययिताभ्याम्
pratyayitābhyām
|
प्रत्ययिताभ्यः
pratyayitābhyaḥ
|
Genitive |
प्रत्ययितायाः
pratyayitāyāḥ
|
प्रत्ययितयोः
pratyayitayoḥ
|
प्रत्ययितानाम्
pratyayitānām
|
Locative |
प्रत्ययितायाम्
pratyayitāyām
|
प्रत्ययितयोः
pratyayitayoḥ
|
प्रत्ययितासु
pratyayitāsu
|