| Singular | Dual | Plural |
Nominative |
प्रत्ययी
pratyayī
|
प्रत्ययिनौ
pratyayinau
|
प्रत्ययिनः
pratyayinaḥ
|
Vocative |
प्रत्ययिन्
pratyayin
|
प्रत्ययिनौ
pratyayinau
|
प्रत्ययिनः
pratyayinaḥ
|
Accusative |
प्रत्ययिनम्
pratyayinam
|
प्रत्ययिनौ
pratyayinau
|
प्रत्ययिनः
pratyayinaḥ
|
Instrumental |
प्रत्ययिना
pratyayinā
|
प्रत्ययिभ्याम्
pratyayibhyām
|
प्रत्ययिभिः
pratyayibhiḥ
|
Dative |
प्रत्ययिने
pratyayine
|
प्रत्ययिभ्याम्
pratyayibhyām
|
प्रत्ययिभ्यः
pratyayibhyaḥ
|
Ablative |
प्रत्ययिनः
pratyayinaḥ
|
प्रत्ययिभ्याम्
pratyayibhyām
|
प्रत्ययिभ्यः
pratyayibhyaḥ
|
Genitive |
प्रत्ययिनः
pratyayinaḥ
|
प्रत्ययिनोः
pratyayinoḥ
|
प्रत्ययिनाम्
pratyayinām
|
Locative |
प्रत्ययिनि
pratyayini
|
प्रत्ययिनोः
pratyayinoḥ
|
प्रत्ययिषु
pratyayiṣu
|