Singular | Dual | Plural | |
Nominative |
प्रत्ययि
pratyayi |
प्रत्ययिनी
pratyayinī |
प्रत्ययीनि
pratyayīni |
Vocative |
प्रत्ययि
pratyayi प्रत्ययिन् pratyayin |
प्रत्ययिनी
pratyayinī |
प्रत्ययीनि
pratyayīni |
Accusative |
प्रत्ययि
pratyayi |
प्रत्ययिनी
pratyayinī |
प्रत्ययीनि
pratyayīni |
Instrumental |
प्रत्ययिना
pratyayinā |
प्रत्ययिभ्याम्
pratyayibhyām |
प्रत्ययिभिः
pratyayibhiḥ |
Dative |
प्रत्ययिने
pratyayine |
प्रत्ययिभ्याम्
pratyayibhyām |
प्रत्ययिभ्यः
pratyayibhyaḥ |
Ablative |
प्रत्ययिनः
pratyayinaḥ |
प्रत्ययिभ्याम्
pratyayibhyām |
प्रत्ययिभ्यः
pratyayibhyaḥ |
Genitive |
प्रत्ययिनः
pratyayinaḥ |
प्रत्ययिनोः
pratyayinoḥ |
प्रत्ययिनाम्
pratyayinām |
Locative |
प्रत्ययिनि
pratyayini |
प्रत्ययिनोः
pratyayinoḥ |
प्रत्ययिषु
pratyayiṣu |