| Singular | Dual | Plural |
Nominative |
प्रत्यायः
pratyāyaḥ
|
प्रत्यायौ
pratyāyau
|
प्रत्यायाः
pratyāyāḥ
|
Vocative |
प्रत्याय
pratyāya
|
प्रत्यायौ
pratyāyau
|
प्रत्यायाः
pratyāyāḥ
|
Accusative |
प्रत्यायम्
pratyāyam
|
प्रत्यायौ
pratyāyau
|
प्रत्यायान्
pratyāyān
|
Instrumental |
प्रत्यायेन
pratyāyena
|
प्रत्यायाभ्याम्
pratyāyābhyām
|
प्रत्यायैः
pratyāyaiḥ
|
Dative |
प्रत्यायाय
pratyāyāya
|
प्रत्यायाभ्याम्
pratyāyābhyām
|
प्रत्यायेभ्यः
pratyāyebhyaḥ
|
Ablative |
प्रत्यायात्
pratyāyāt
|
प्रत्यायाभ्याम्
pratyāyābhyām
|
प्रत्यायेभ्यः
pratyāyebhyaḥ
|
Genitive |
प्रत्यायस्य
pratyāyasya
|
प्रत्याययोः
pratyāyayoḥ
|
प्रत्यायानाम्
pratyāyānām
|
Locative |
प्रत्याये
pratyāye
|
प्रत्याययोः
pratyāyayoḥ
|
प्रत्यायेषु
pratyāyeṣu
|