Sanskrit tools

Sanskrit declension


Declension of प्रत्यायक pratyāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यायकः pratyāyakaḥ
प्रत्यायकौ pratyāyakau
प्रत्यायकाः pratyāyakāḥ
Vocative प्रत्यायक pratyāyaka
प्रत्यायकौ pratyāyakau
प्रत्यायकाः pratyāyakāḥ
Accusative प्रत्यायकम् pratyāyakam
प्रत्यायकौ pratyāyakau
प्रत्यायकान् pratyāyakān
Instrumental प्रत्यायकेन pratyāyakena
प्रत्यायकाभ्याम् pratyāyakābhyām
प्रत्यायकैः pratyāyakaiḥ
Dative प्रत्यायकाय pratyāyakāya
प्रत्यायकाभ्याम् pratyāyakābhyām
प्रत्यायकेभ्यः pratyāyakebhyaḥ
Ablative प्रत्यायकात् pratyāyakāt
प्रत्यायकाभ्याम् pratyāyakābhyām
प्रत्यायकेभ्यः pratyāyakebhyaḥ
Genitive प्रत्यायकस्य pratyāyakasya
प्रत्यायकयोः pratyāyakayoḥ
प्रत्यायकानाम् pratyāyakānām
Locative प्रत्यायके pratyāyake
प्रत्यायकयोः pratyāyakayoḥ
प्रत्यायकेषु pratyāyakeṣu