| Singular | Dual | Plural |
Nominative |
प्रत्यायकः
pratyāyakaḥ
|
प्रत्यायकौ
pratyāyakau
|
प्रत्यायकाः
pratyāyakāḥ
|
Vocative |
प्रत्यायक
pratyāyaka
|
प्रत्यायकौ
pratyāyakau
|
प्रत्यायकाः
pratyāyakāḥ
|
Accusative |
प्रत्यायकम्
pratyāyakam
|
प्रत्यायकौ
pratyāyakau
|
प्रत्यायकान्
pratyāyakān
|
Instrumental |
प्रत्यायकेन
pratyāyakena
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकैः
pratyāyakaiḥ
|
Dative |
प्रत्यायकाय
pratyāyakāya
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकेभ्यः
pratyāyakebhyaḥ
|
Ablative |
प्रत्यायकात्
pratyāyakāt
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकेभ्यः
pratyāyakebhyaḥ
|
Genitive |
प्रत्यायकस्य
pratyāyakasya
|
प्रत्यायकयोः
pratyāyakayoḥ
|
प्रत्यायकानाम्
pratyāyakānām
|
Locative |
प्रत्यायके
pratyāyake
|
प्रत्यायकयोः
pratyāyakayoḥ
|
प्रत्यायकेषु
pratyāyakeṣu
|