| Singular | Dual | Plural |
Nominative |
प्रत्यायका
pratyāyakā
|
प्रत्यायके
pratyāyake
|
प्रत्यायकाः
pratyāyakāḥ
|
Vocative |
प्रत्यायके
pratyāyake
|
प्रत्यायके
pratyāyake
|
प्रत्यायकाः
pratyāyakāḥ
|
Accusative |
प्रत्यायकाम्
pratyāyakām
|
प्रत्यायके
pratyāyake
|
प्रत्यायकाः
pratyāyakāḥ
|
Instrumental |
प्रत्यायकया
pratyāyakayā
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकाभिः
pratyāyakābhiḥ
|
Dative |
प्रत्यायकायै
pratyāyakāyai
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकाभ्यः
pratyāyakābhyaḥ
|
Ablative |
प्रत्यायकायाः
pratyāyakāyāḥ
|
प्रत्यायकाभ्याम्
pratyāyakābhyām
|
प्रत्यायकाभ्यः
pratyāyakābhyaḥ
|
Genitive |
प्रत्यायकायाः
pratyāyakāyāḥ
|
प्रत्यायकयोः
pratyāyakayoḥ
|
प्रत्यायकानाम्
pratyāyakānām
|
Locative |
प्रत्यायकायाम्
pratyāyakāyām
|
प्रत्यायकयोः
pratyāyakayoḥ
|
प्रत्यायकासु
pratyāyakāsu
|