Sanskrit tools

Sanskrit declension


Declension of प्रत्यायका pratyāyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यायका pratyāyakā
प्रत्यायके pratyāyake
प्रत्यायकाः pratyāyakāḥ
Vocative प्रत्यायके pratyāyake
प्रत्यायके pratyāyake
प्रत्यायकाः pratyāyakāḥ
Accusative प्रत्यायकाम् pratyāyakām
प्रत्यायके pratyāyake
प्रत्यायकाः pratyāyakāḥ
Instrumental प्रत्यायकया pratyāyakayā
प्रत्यायकाभ्याम् pratyāyakābhyām
प्रत्यायकाभिः pratyāyakābhiḥ
Dative प्रत्यायकायै pratyāyakāyai
प्रत्यायकाभ्याम् pratyāyakābhyām
प्रत्यायकाभ्यः pratyāyakābhyaḥ
Ablative प्रत्यायकायाः pratyāyakāyāḥ
प्रत्यायकाभ्याम् pratyāyakābhyām
प्रत्यायकाभ्यः pratyāyakābhyaḥ
Genitive प्रत्यायकायाः pratyāyakāyāḥ
प्रत्यायकयोः pratyāyakayoḥ
प्रत्यायकानाम् pratyāyakānām
Locative प्रत्यायकायाम् pratyāyakāyām
प्रत्यायकयोः pratyāyakayoḥ
प्रत्यायकासु pratyāyakāsu