Sanskrit tools

Sanskrit declension


Declension of प्रत्यायन pratyāyana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यायनम् pratyāyanam
प्रत्यायने pratyāyane
प्रत्यायनानि pratyāyanāni
Vocative प्रत्यायन pratyāyana
प्रत्यायने pratyāyane
प्रत्यायनानि pratyāyanāni
Accusative प्रत्यायनम् pratyāyanam
प्रत्यायने pratyāyane
प्रत्यायनानि pratyāyanāni
Instrumental प्रत्यायनेन pratyāyanena
प्रत्यायनाभ्याम् pratyāyanābhyām
प्रत्यायनैः pratyāyanaiḥ
Dative प्रत्यायनाय pratyāyanāya
प्रत्यायनाभ्याम् pratyāyanābhyām
प्रत्यायनेभ्यः pratyāyanebhyaḥ
Ablative प्रत्यायनात् pratyāyanāt
प्रत्यायनाभ्याम् pratyāyanābhyām
प्रत्यायनेभ्यः pratyāyanebhyaḥ
Genitive प्रत्यायनस्य pratyāyanasya
प्रत्यायनयोः pratyāyanayoḥ
प्रत्यायनानाम् pratyāyanānām
Locative प्रत्यायने pratyāyane
प्रत्यायनयोः pratyāyanayoḥ
प्रत्यायनेषु pratyāyaneṣu