| Singular | Dual | Plural |
Nominative |
प्रत्याययितव्यः
pratyāyayitavyaḥ
|
प्रत्याययितव्यौ
pratyāyayitavyau
|
प्रत्याययितव्याः
pratyāyayitavyāḥ
|
Vocative |
प्रत्याययितव्य
pratyāyayitavya
|
प्रत्याययितव्यौ
pratyāyayitavyau
|
प्रत्याययितव्याः
pratyāyayitavyāḥ
|
Accusative |
प्रत्याययितव्यम्
pratyāyayitavyam
|
प्रत्याययितव्यौ
pratyāyayitavyau
|
प्रत्याययितव्यान्
pratyāyayitavyān
|
Instrumental |
प्रत्याययितव्येन
pratyāyayitavyena
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्यैः
pratyāyayitavyaiḥ
|
Dative |
प्रत्याययितव्याय
pratyāyayitavyāya
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्येभ्यः
pratyāyayitavyebhyaḥ
|
Ablative |
प्रत्याययितव्यात्
pratyāyayitavyāt
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्येभ्यः
pratyāyayitavyebhyaḥ
|
Genitive |
प्रत्याययितव्यस्य
pratyāyayitavyasya
|
प्रत्याययितव्ययोः
pratyāyayitavyayoḥ
|
प्रत्याययितव्यानाम्
pratyāyayitavyānām
|
Locative |
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्ययोः
pratyāyayitavyayoḥ
|
प्रत्याययितव्येषु
pratyāyayitavyeṣu
|