Sanskrit tools

Sanskrit declension


Declension of प्रत्याययितव्या pratyāyayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्याययितव्या pratyāyayitavyā
प्रत्याययितव्ये pratyāyayitavye
प्रत्याययितव्याः pratyāyayitavyāḥ
Vocative प्रत्याययितव्ये pratyāyayitavye
प्रत्याययितव्ये pratyāyayitavye
प्रत्याययितव्याः pratyāyayitavyāḥ
Accusative प्रत्याययितव्याम् pratyāyayitavyām
प्रत्याययितव्ये pratyāyayitavye
प्रत्याययितव्याः pratyāyayitavyāḥ
Instrumental प्रत्याययितव्यया pratyāyayitavyayā
प्रत्याययितव्याभ्याम् pratyāyayitavyābhyām
प्रत्याययितव्याभिः pratyāyayitavyābhiḥ
Dative प्रत्याययितव्यायै pratyāyayitavyāyai
प्रत्याययितव्याभ्याम् pratyāyayitavyābhyām
प्रत्याययितव्याभ्यः pratyāyayitavyābhyaḥ
Ablative प्रत्याययितव्यायाः pratyāyayitavyāyāḥ
प्रत्याययितव्याभ्याम् pratyāyayitavyābhyām
प्रत्याययितव्याभ्यः pratyāyayitavyābhyaḥ
Genitive प्रत्याययितव्यायाः pratyāyayitavyāyāḥ
प्रत्याययितव्ययोः pratyāyayitavyayoḥ
प्रत्याययितव्यानाम् pratyāyayitavyānām
Locative प्रत्याययितव्यायाम् pratyāyayitavyāyām
प्रत्याययितव्ययोः pratyāyayitavyayoḥ
प्रत्याययितव्यासु pratyāyayitavyāsu