| Singular | Dual | Plural |
Nominative |
प्रत्याययितव्या
pratyāyayitavyā
|
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्याः
pratyāyayitavyāḥ
|
Vocative |
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्याः
pratyāyayitavyāḥ
|
Accusative |
प्रत्याययितव्याम्
pratyāyayitavyām
|
प्रत्याययितव्ये
pratyāyayitavye
|
प्रत्याययितव्याः
pratyāyayitavyāḥ
|
Instrumental |
प्रत्याययितव्यया
pratyāyayitavyayā
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्याभिः
pratyāyayitavyābhiḥ
|
Dative |
प्रत्याययितव्यायै
pratyāyayitavyāyai
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्याभ्यः
pratyāyayitavyābhyaḥ
|
Ablative |
प्रत्याययितव्यायाः
pratyāyayitavyāyāḥ
|
प्रत्याययितव्याभ्याम्
pratyāyayitavyābhyām
|
प्रत्याययितव्याभ्यः
pratyāyayitavyābhyaḥ
|
Genitive |
प्रत्याययितव्यायाः
pratyāyayitavyāyāḥ
|
प्रत्याययितव्ययोः
pratyāyayitavyayoḥ
|
प्रत्याययितव्यानाम्
pratyāyayitavyānām
|
Locative |
प्रत्याययितव्यायाम्
pratyāyayitavyāyām
|
प्रत्याययितव्ययोः
pratyāyayitavyayoḥ
|
प्रत्याययितव्यासु
pratyāyayitavyāsu
|