| Singular | Dual | Plural |
Nominative |
प्रत्येतव्या
pratyetavyā
|
प्रत्येतव्ये
pratyetavye
|
प्रत्येतव्याः
pratyetavyāḥ
|
Vocative |
प्रत्येतव्ये
pratyetavye
|
प्रत्येतव्ये
pratyetavye
|
प्रत्येतव्याः
pratyetavyāḥ
|
Accusative |
प्रत्येतव्याम्
pratyetavyām
|
प्रत्येतव्ये
pratyetavye
|
प्रत्येतव्याः
pratyetavyāḥ
|
Instrumental |
प्रत्येतव्यया
pratyetavyayā
|
प्रत्येतव्याभ्याम्
pratyetavyābhyām
|
प्रत्येतव्याभिः
pratyetavyābhiḥ
|
Dative |
प्रत्येतव्यायै
pratyetavyāyai
|
प्रत्येतव्याभ्याम्
pratyetavyābhyām
|
प्रत्येतव्याभ्यः
pratyetavyābhyaḥ
|
Ablative |
प्रत्येतव्यायाः
pratyetavyāyāḥ
|
प्रत्येतव्याभ्याम्
pratyetavyābhyām
|
प्रत्येतव्याभ्यः
pratyetavyābhyaḥ
|
Genitive |
प्रत्येतव्यायाः
pratyetavyāyāḥ
|
प्रत्येतव्ययोः
pratyetavyayoḥ
|
प्रत्येतव्यानाम्
pratyetavyānām
|
Locative |
प्रत्येतव्यायाम्
pratyetavyāyām
|
प्रत्येतव्ययोः
pratyetavyayoḥ
|
प्रत्येतव्यासु
pratyetavyāsu
|