Sanskrit tools

Sanskrit declension


Declension of प्रत्येतव्या pratyetavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्येतव्या pratyetavyā
प्रत्येतव्ये pratyetavye
प्रत्येतव्याः pratyetavyāḥ
Vocative प्रत्येतव्ये pratyetavye
प्रत्येतव्ये pratyetavye
प्रत्येतव्याः pratyetavyāḥ
Accusative प्रत्येतव्याम् pratyetavyām
प्रत्येतव्ये pratyetavye
प्रत्येतव्याः pratyetavyāḥ
Instrumental प्रत्येतव्यया pratyetavyayā
प्रत्येतव्याभ्याम् pratyetavyābhyām
प्रत्येतव्याभिः pratyetavyābhiḥ
Dative प्रत्येतव्यायै pratyetavyāyai
प्रत्येतव्याभ्याम् pratyetavyābhyām
प्रत्येतव्याभ्यः pratyetavyābhyaḥ
Ablative प्रत्येतव्यायाः pratyetavyāyāḥ
प्रत्येतव्याभ्याम् pratyetavyābhyām
प्रत्येतव्याभ्यः pratyetavyābhyaḥ
Genitive प्रत्येतव्यायाः pratyetavyāyāḥ
प्रत्येतव्ययोः pratyetavyayoḥ
प्रत्येतव्यानाम् pratyetavyānām
Locative प्रत्येतव्यायाम् pratyetavyāyām
प्रत्येतव्ययोः pratyetavyayoḥ
प्रत्येतव्यासु pratyetavyāsu