Sanskrit tools

Sanskrit declension


Declension of प्रतीक्ष pratīkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीक्षः pratīkṣaḥ
प्रतीक्षौ pratīkṣau
प्रतीक्षाः pratīkṣāḥ
Vocative प्रतीक्ष pratīkṣa
प्रतीक्षौ pratīkṣau
प्रतीक्षाः pratīkṣāḥ
Accusative प्रतीक्षम् pratīkṣam
प्रतीक्षौ pratīkṣau
प्रतीक्षान् pratīkṣān
Instrumental प्रतीक्षेण pratīkṣeṇa
प्रतीक्षाभ्याम् pratīkṣābhyām
प्रतीक्षैः pratīkṣaiḥ
Dative प्रतीक्षाय pratīkṣāya
प्रतीक्षाभ्याम् pratīkṣābhyām
प्रतीक्षेभ्यः pratīkṣebhyaḥ
Ablative प्रतीक्षात् pratīkṣāt
प्रतीक्षाभ्याम् pratīkṣābhyām
प्रतीक्षेभ्यः pratīkṣebhyaḥ
Genitive प्रतीक्षस्य pratīkṣasya
प्रतीक्षयोः pratīkṣayoḥ
प्रतीक्षाणाम् pratīkṣāṇām
Locative प्रतीक्षे pratīkṣe
प्रतीक्षयोः pratīkṣayoḥ
प्रतीक्षेषु pratīkṣeṣu