| Singular | Dual | Plural |
Nominative |
प्रतीक्षः
pratīkṣaḥ
|
प्रतीक्षौ
pratīkṣau
|
प्रतीक्षाः
pratīkṣāḥ
|
Vocative |
प्रतीक्ष
pratīkṣa
|
प्रतीक्षौ
pratīkṣau
|
प्रतीक्षाः
pratīkṣāḥ
|
Accusative |
प्रतीक्षम्
pratīkṣam
|
प्रतीक्षौ
pratīkṣau
|
प्रतीक्षान्
pratīkṣān
|
Instrumental |
प्रतीक्षेण
pratīkṣeṇa
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षैः
pratīkṣaiḥ
|
Dative |
प्रतीक्षाय
pratīkṣāya
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षेभ्यः
pratīkṣebhyaḥ
|
Ablative |
प्रतीक्षात्
pratīkṣāt
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षेभ्यः
pratīkṣebhyaḥ
|
Genitive |
प्रतीक्षस्य
pratīkṣasya
|
प्रतीक्षयोः
pratīkṣayoḥ
|
प्रतीक्षाणाम्
pratīkṣāṇām
|
Locative |
प्रतीक्षे
pratīkṣe
|
प्रतीक्षयोः
pratīkṣayoḥ
|
प्रतीक्षेषु
pratīkṣeṣu
|