| Singular | Dual | Plural |
Nominative |
प्रतीक्षणीयः
pratīkṣaṇīyaḥ
|
प्रतीक्षणीयौ
pratīkṣaṇīyau
|
प्रतीक्षणीयाः
pratīkṣaṇīyāḥ
|
Vocative |
प्रतीक्षणीय
pratīkṣaṇīya
|
प्रतीक्षणीयौ
pratīkṣaṇīyau
|
प्रतीक्षणीयाः
pratīkṣaṇīyāḥ
|
Accusative |
प्रतीक्षणीयम्
pratīkṣaṇīyam
|
प्रतीक्षणीयौ
pratīkṣaṇīyau
|
प्रतीक्षणीयान्
pratīkṣaṇīyān
|
Instrumental |
प्रतीक्षणीयेन
pratīkṣaṇīyena
|
प्रतीक्षणीयाभ्याम्
pratīkṣaṇīyābhyām
|
प्रतीक्षणीयैः
pratīkṣaṇīyaiḥ
|
Dative |
प्रतीक्षणीयाय
pratīkṣaṇīyāya
|
प्रतीक्षणीयाभ्याम्
pratīkṣaṇīyābhyām
|
प्रतीक्षणीयेभ्यः
pratīkṣaṇīyebhyaḥ
|
Ablative |
प्रतीक्षणीयात्
pratīkṣaṇīyāt
|
प्रतीक्षणीयाभ्याम्
pratīkṣaṇīyābhyām
|
प्रतीक्षणीयेभ्यः
pratīkṣaṇīyebhyaḥ
|
Genitive |
प्रतीक्षणीयस्य
pratīkṣaṇīyasya
|
प्रतीक्षणीययोः
pratīkṣaṇīyayoḥ
|
प्रतीक्षणीयानाम्
pratīkṣaṇīyānām
|
Locative |
प्रतीक्षणीये
pratīkṣaṇīye
|
प्रतीक्षणीययोः
pratīkṣaṇīyayoḥ
|
प्रतीक्षणीयेषु
pratīkṣaṇīyeṣu
|