| Singular | Dual | Plural |
Nominative |
प्रतीक्षणीया
pratīkṣaṇīyā
|
प्रतीक्षणीये
pratīkṣaṇīye
|
प्रतीक्षणीयाः
pratīkṣaṇīyāḥ
|
Vocative |
प्रतीक्षणीये
pratīkṣaṇīye
|
प्रतीक्षणीये
pratīkṣaṇīye
|
प्रतीक्षणीयाः
pratīkṣaṇīyāḥ
|
Accusative |
प्रतीक्षणीयाम्
pratīkṣaṇīyām
|
प्रतीक्षणीये
pratīkṣaṇīye
|
प्रतीक्षणीयाः
pratīkṣaṇīyāḥ
|
Instrumental |
प्रतीक्षणीयया
pratīkṣaṇīyayā
|
प्रतीक्षणीयाभ्याम्
pratīkṣaṇīyābhyām
|
प्रतीक्षणीयाभिः
pratīkṣaṇīyābhiḥ
|
Dative |
प्रतीक्षणीयायै
pratīkṣaṇīyāyai
|
प्रतीक्षणीयाभ्याम्
pratīkṣaṇīyābhyām
|
प्रतीक्षणीयाभ्यः
pratīkṣaṇīyābhyaḥ
|
Ablative |
प्रतीक्षणीयायाः
pratīkṣaṇīyāyāḥ
|
प्रतीक्षणीयाभ्याम्
pratīkṣaṇīyābhyām
|
प्रतीक्षणीयाभ्यः
pratīkṣaṇīyābhyaḥ
|
Genitive |
प्रतीक्षणीयायाः
pratīkṣaṇīyāyāḥ
|
प्रतीक्षणीययोः
pratīkṣaṇīyayoḥ
|
प्रतीक्षणीयानाम्
pratīkṣaṇīyānām
|
Locative |
प्रतीक्षणीयायाम्
pratīkṣaṇīyāyām
|
प्रतीक्षणीययोः
pratīkṣaṇīyayoḥ
|
प्रतीक्षणीयासु
pratīkṣaṇīyāsu
|