Sanskrit tools

Sanskrit declension


Declension of प्रतीक्षित pratīkṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीक्षितः pratīkṣitaḥ
प्रतीक्षितौ pratīkṣitau
प्रतीक्षिताः pratīkṣitāḥ
Vocative प्रतीक्षित pratīkṣita
प्रतीक्षितौ pratīkṣitau
प्रतीक्षिताः pratīkṣitāḥ
Accusative प्रतीक्षितम् pratīkṣitam
प्रतीक्षितौ pratīkṣitau
प्रतीक्षितान् pratīkṣitān
Instrumental प्रतीक्षितेन pratīkṣitena
प्रतीक्षिताभ्याम् pratīkṣitābhyām
प्रतीक्षितैः pratīkṣitaiḥ
Dative प्रतीक्षिताय pratīkṣitāya
प्रतीक्षिताभ्याम् pratīkṣitābhyām
प्रतीक्षितेभ्यः pratīkṣitebhyaḥ
Ablative प्रतीक्षितात् pratīkṣitāt
प्रतीक्षिताभ्याम् pratīkṣitābhyām
प्रतीक्षितेभ्यः pratīkṣitebhyaḥ
Genitive प्रतीक्षितस्य pratīkṣitasya
प्रतीक्षितयोः pratīkṣitayoḥ
प्रतीक्षितानाम् pratīkṣitānām
Locative प्रतीक्षिते pratīkṣite
प्रतीक्षितयोः pratīkṣitayoḥ
प्रतीक्षितेषु pratīkṣiteṣu