| Singular | Dual | Plural |
Nominative |
प्रतीक्षितः
pratīkṣitaḥ
|
प्रतीक्षितौ
pratīkṣitau
|
प्रतीक्षिताः
pratīkṣitāḥ
|
Vocative |
प्रतीक्षित
pratīkṣita
|
प्रतीक्षितौ
pratīkṣitau
|
प्रतीक्षिताः
pratīkṣitāḥ
|
Accusative |
प्रतीक्षितम्
pratīkṣitam
|
प्रतीक्षितौ
pratīkṣitau
|
प्रतीक्षितान्
pratīkṣitān
|
Instrumental |
प्रतीक्षितेन
pratīkṣitena
|
प्रतीक्षिताभ्याम्
pratīkṣitābhyām
|
प्रतीक्षितैः
pratīkṣitaiḥ
|
Dative |
प्रतीक्षिताय
pratīkṣitāya
|
प्रतीक्षिताभ्याम्
pratīkṣitābhyām
|
प्रतीक्षितेभ्यः
pratīkṣitebhyaḥ
|
Ablative |
प्रतीक्षितात्
pratīkṣitāt
|
प्रतीक्षिताभ्याम्
pratīkṣitābhyām
|
प्रतीक्षितेभ्यः
pratīkṣitebhyaḥ
|
Genitive |
प्रतीक्षितस्य
pratīkṣitasya
|
प्रतीक्षितयोः
pratīkṣitayoḥ
|
प्रतीक्षितानाम्
pratīkṣitānām
|
Locative |
प्रतीक्षिते
pratīkṣite
|
प्रतीक्षितयोः
pratīkṣitayoḥ
|
प्रतीक्षितेषु
pratīkṣiteṣu
|