| Singular | Dual | Plural |
Nominative |
प्रतीक्ष्या
pratīkṣyā
|
प्रतीक्ष्ये
pratīkṣye
|
प्रतीक्ष्याः
pratīkṣyāḥ
|
Vocative |
प्रतीक्ष्ये
pratīkṣye
|
प्रतीक्ष्ये
pratīkṣye
|
प्रतीक्ष्याः
pratīkṣyāḥ
|
Accusative |
प्रतीक्ष्याम्
pratīkṣyām
|
प्रतीक्ष्ये
pratīkṣye
|
प्रतीक्ष्याः
pratīkṣyāḥ
|
Instrumental |
प्रतीक्ष्यया
pratīkṣyayā
|
प्रतीक्ष्याभ्याम्
pratīkṣyābhyām
|
प्रतीक्ष्याभिः
pratīkṣyābhiḥ
|
Dative |
प्रतीक्ष्यायै
pratīkṣyāyai
|
प्रतीक्ष्याभ्याम्
pratīkṣyābhyām
|
प्रतीक्ष्याभ्यः
pratīkṣyābhyaḥ
|
Ablative |
प्रतीक्ष्यायाः
pratīkṣyāyāḥ
|
प्रतीक्ष्याभ्याम्
pratīkṣyābhyām
|
प्रतीक्ष्याभ्यः
pratīkṣyābhyaḥ
|
Genitive |
प्रतीक्ष्यायाः
pratīkṣyāyāḥ
|
प्रतीक्ष्ययोः
pratīkṣyayoḥ
|
प्रतीक्ष्याणाम्
pratīkṣyāṇām
|
Locative |
प्रतीक्ष्यायाम्
pratīkṣyāyām
|
प्रतीक्ष्ययोः
pratīkṣyayoḥ
|
प्रतीक्ष्यासु
pratīkṣyāsu
|