| Singular | Dual | Plural |
Nominative |
प्रतीक्ष्यम्
pratīkṣyam
|
प्रतीक्ष्ये
pratīkṣye
|
प्रतीक्ष्याणि
pratīkṣyāṇi
|
Vocative |
प्रतीक्ष्य
pratīkṣya
|
प्रतीक्ष्ये
pratīkṣye
|
प्रतीक्ष्याणि
pratīkṣyāṇi
|
Accusative |
प्रतीक्ष्यम्
pratīkṣyam
|
प्रतीक्ष्ये
pratīkṣye
|
प्रतीक्ष्याणि
pratīkṣyāṇi
|
Instrumental |
प्रतीक्ष्येण
pratīkṣyeṇa
|
प्रतीक्ष्याभ्याम्
pratīkṣyābhyām
|
प्रतीक्ष्यैः
pratīkṣyaiḥ
|
Dative |
प्रतीक्ष्याय
pratīkṣyāya
|
प्रतीक्ष्याभ्याम्
pratīkṣyābhyām
|
प्रतीक्ष्येभ्यः
pratīkṣyebhyaḥ
|
Ablative |
प्रतीक्ष्यात्
pratīkṣyāt
|
प्रतीक्ष्याभ्याम्
pratīkṣyābhyām
|
प्रतीक्ष्येभ्यः
pratīkṣyebhyaḥ
|
Genitive |
प्रतीक्ष्यस्य
pratīkṣyasya
|
प्रतीक्ष्ययोः
pratīkṣyayoḥ
|
प्रतीक्ष्याणाम्
pratīkṣyāṇām
|
Locative |
प्रतीक्ष्ये
pratīkṣye
|
प्रतीक्ष्ययोः
pratīkṣyayoḥ
|
प्रतीक्ष्येषु
pratīkṣyeṣu
|