| Singular | Dual | Plural | |
| Nominative |
प्रतीपा
pratīpā |
प्रतीपे
pratīpe |
प्रतीपाः
pratīpāḥ |
| Vocative |
प्रतीपे
pratīpe |
प्रतीपे
pratīpe |
प्रतीपाः
pratīpāḥ |
| Accusative |
प्रतीपाम्
pratīpām |
प्रतीपे
pratīpe |
प्रतीपाः
pratīpāḥ |
| Instrumental |
प्रतीपया
pratīpayā |
प्रतीपाभ्याम्
pratīpābhyām |
प्रतीपाभिः
pratīpābhiḥ |
| Dative |
प्रतीपायै
pratīpāyai |
प्रतीपाभ्याम्
pratīpābhyām |
प्रतीपाभ्यः
pratīpābhyaḥ |
| Ablative |
प्रतीपायाः
pratīpāyāḥ |
प्रतीपाभ्याम्
pratīpābhyām |
प्रतीपाभ्यः
pratīpābhyaḥ |
| Genitive |
प्रतीपायाः
pratīpāyāḥ |
प्रतीपयोः
pratīpayoḥ |
प्रतीपानाम्
pratīpānām |
| Locative |
प्रतीपायाम्
pratīpāyām |
प्रतीपयोः
pratīpayoḥ |
प्रतीपासु
pratīpāsu |