| Singular | Dual | Plural |
| Nominative |
प्रतीपगा
pratīpagā
|
प्रतीपगे
pratīpage
|
प्रतीपगाः
pratīpagāḥ
|
| Vocative |
प्रतीपगे
pratīpage
|
प्रतीपगे
pratīpage
|
प्रतीपगाः
pratīpagāḥ
|
| Accusative |
प्रतीपगाम्
pratīpagām
|
प्रतीपगे
pratīpage
|
प्रतीपगाः
pratīpagāḥ
|
| Instrumental |
प्रतीपगया
pratīpagayā
|
प्रतीपगाभ्याम्
pratīpagābhyām
|
प्रतीपगाभिः
pratīpagābhiḥ
|
| Dative |
प्रतीपगायै
pratīpagāyai
|
प्रतीपगाभ्याम्
pratīpagābhyām
|
प्रतीपगाभ्यः
pratīpagābhyaḥ
|
| Ablative |
प्रतीपगायाः
pratīpagāyāḥ
|
प्रतीपगाभ्याम्
pratīpagābhyām
|
प्रतीपगाभ्यः
pratīpagābhyaḥ
|
| Genitive |
प्रतीपगायाः
pratīpagāyāḥ
|
प्रतीपगयोः
pratīpagayoḥ
|
प्रतीपगानाम्
pratīpagānām
|
| Locative |
प्रतीपगायाम्
pratīpagāyām
|
प्रतीपगयोः
pratīpagayoḥ
|
प्रतीपगासु
pratīpagāsu
|