| Singular | Dual | Plural |
Nominative |
प्रतीपगा
pratīpagā
|
प्रतीपगे
pratīpage
|
प्रतीपगाः
pratīpagāḥ
|
Vocative |
प्रतीपगे
pratīpage
|
प्रतीपगे
pratīpage
|
प्रतीपगाः
pratīpagāḥ
|
Accusative |
प्रतीपगाम्
pratīpagām
|
प्रतीपगे
pratīpage
|
प्रतीपगाः
pratīpagāḥ
|
Instrumental |
प्रतीपगया
pratīpagayā
|
प्रतीपगाभ्याम्
pratīpagābhyām
|
प्रतीपगाभिः
pratīpagābhiḥ
|
Dative |
प्रतीपगायै
pratīpagāyai
|
प्रतीपगाभ्याम्
pratīpagābhyām
|
प्रतीपगाभ्यः
pratīpagābhyaḥ
|
Ablative |
प्रतीपगायाः
pratīpagāyāḥ
|
प्रतीपगाभ्याम्
pratīpagābhyām
|
प्रतीपगाभ्यः
pratīpagābhyaḥ
|
Genitive |
प्रतीपगायाः
pratīpagāyāḥ
|
प्रतीपगयोः
pratīpagayoḥ
|
प्रतीपगानाम्
pratīpagānām
|
Locative |
प्रतीपगायाम्
pratīpagāyām
|
प्रतीपगयोः
pratīpagayoḥ
|
प्रतीपगासु
pratīpagāsu
|