| Singular | Dual | Plural |
Nominative |
प्रतीपगमनम्
pratīpagamanam
|
प्रतीपगमने
pratīpagamane
|
प्रतीपगमनानि
pratīpagamanāni
|
Vocative |
प्रतीपगमन
pratīpagamana
|
प्रतीपगमने
pratīpagamane
|
प्रतीपगमनानि
pratīpagamanāni
|
Accusative |
प्रतीपगमनम्
pratīpagamanam
|
प्रतीपगमने
pratīpagamane
|
प्रतीपगमनानि
pratīpagamanāni
|
Instrumental |
प्रतीपगमनेन
pratīpagamanena
|
प्रतीपगमनाभ्याम्
pratīpagamanābhyām
|
प्रतीपगमनैः
pratīpagamanaiḥ
|
Dative |
प्रतीपगमनाय
pratīpagamanāya
|
प्रतीपगमनाभ्याम्
pratīpagamanābhyām
|
प्रतीपगमनेभ्यः
pratīpagamanebhyaḥ
|
Ablative |
प्रतीपगमनात्
pratīpagamanāt
|
प्रतीपगमनाभ्याम्
pratīpagamanābhyām
|
प्रतीपगमनेभ्यः
pratīpagamanebhyaḥ
|
Genitive |
प्रतीपगमनस्य
pratīpagamanasya
|
प्रतीपगमनयोः
pratīpagamanayoḥ
|
प्रतीपगमनानाम्
pratīpagamanānām
|
Locative |
प्रतीपगमने
pratīpagamane
|
प्रतीपगमनयोः
pratīpagamanayoḥ
|
प्रतीपगमनेषु
pratīpagamaneṣu
|