| Singular | Dual | Plural |
Nominative |
प्रतीपतरणम्
pratīpataraṇam
|
प्रतीपतरणे
pratīpataraṇe
|
प्रतीपतरणानि
pratīpataraṇāni
|
Vocative |
प्रतीपतरण
pratīpataraṇa
|
प्रतीपतरणे
pratīpataraṇe
|
प्रतीपतरणानि
pratīpataraṇāni
|
Accusative |
प्रतीपतरणम्
pratīpataraṇam
|
प्रतीपतरणे
pratīpataraṇe
|
प्रतीपतरणानि
pratīpataraṇāni
|
Instrumental |
प्रतीपतरणेन
pratīpataraṇena
|
प्रतीपतरणाभ्याम्
pratīpataraṇābhyām
|
प्रतीपतरणैः
pratīpataraṇaiḥ
|
Dative |
प्रतीपतरणाय
pratīpataraṇāya
|
प्रतीपतरणाभ्याम्
pratīpataraṇābhyām
|
प्रतीपतरणेभ्यः
pratīpataraṇebhyaḥ
|
Ablative |
प्रतीपतरणात्
pratīpataraṇāt
|
प्रतीपतरणाभ्याम्
pratīpataraṇābhyām
|
प्रतीपतरणेभ्यः
pratīpataraṇebhyaḥ
|
Genitive |
प्रतीपतरणस्य
pratīpataraṇasya
|
प्रतीपतरणयोः
pratīpataraṇayoḥ
|
प्रतीपतरणानाम्
pratīpataraṇānām
|
Locative |
प्रतीपतरणे
pratīpataraṇe
|
प्रतीपतरणयोः
pratīpataraṇayoḥ
|
प्रतीपतरणेषु
pratīpataraṇeṣu
|