| Singular | Dual | Plural |
Nominative |
प्रतीपवचनम्
pratīpavacanam
|
प्रतीपवचने
pratīpavacane
|
प्रतीपवचनानि
pratīpavacanāni
|
Vocative |
प्रतीपवचन
pratīpavacana
|
प्रतीपवचने
pratīpavacane
|
प्रतीपवचनानि
pratīpavacanāni
|
Accusative |
प्रतीपवचनम्
pratīpavacanam
|
प्रतीपवचने
pratīpavacane
|
प्रतीपवचनानि
pratīpavacanāni
|
Instrumental |
प्रतीपवचनेन
pratīpavacanena
|
प्रतीपवचनाभ्याम्
pratīpavacanābhyām
|
प्रतीपवचनैः
pratīpavacanaiḥ
|
Dative |
प्रतीपवचनाय
pratīpavacanāya
|
प्रतीपवचनाभ्याम्
pratīpavacanābhyām
|
प्रतीपवचनेभ्यः
pratīpavacanebhyaḥ
|
Ablative |
प्रतीपवचनात्
pratīpavacanāt
|
प्रतीपवचनाभ्याम्
pratīpavacanābhyām
|
प्रतीपवचनेभ्यः
pratīpavacanebhyaḥ
|
Genitive |
प्रतीपवचनस्य
pratīpavacanasya
|
प्रतीपवचनयोः
pratīpavacanayoḥ
|
प्रतीपवचनानाम्
pratīpavacanānām
|
Locative |
प्रतीपवचने
pratīpavacane
|
प्रतीपवचनयोः
pratīpavacanayoḥ
|
प्रतीपवचनेषु
pratīpavacaneṣu
|