Singular | Dual | Plural | |
Nominative |
प्रतीपोक्तिः
pratīpoktiḥ |
प्रतीपोक्ती
pratīpoktī |
प्रतीपोक्तयः
pratīpoktayaḥ |
Vocative |
प्रतीपोक्ते
pratīpokte |
प्रतीपोक्ती
pratīpoktī |
प्रतीपोक्तयः
pratīpoktayaḥ |
Accusative |
प्रतीपोक्तिम्
pratīpoktim |
प्रतीपोक्ती
pratīpoktī |
प्रतीपोक्तीः
pratīpoktīḥ |
Instrumental |
प्रतीपोक्त्या
pratīpoktyā |
प्रतीपोक्तिभ्याम्
pratīpoktibhyām |
प्रतीपोक्तिभिः
pratīpoktibhiḥ |
Dative |
प्रतीपोक्तये
pratīpoktaye प्रतीपोक्त्यै pratīpoktyai |
प्रतीपोक्तिभ्याम्
pratīpoktibhyām |
प्रतीपोक्तिभ्यः
pratīpoktibhyaḥ |
Ablative |
प्रतीपोक्तेः
pratīpokteḥ प्रतीपोक्त्याः pratīpoktyāḥ |
प्रतीपोक्तिभ्याम्
pratīpoktibhyām |
प्रतीपोक्तिभ्यः
pratīpoktibhyaḥ |
Genitive |
प्रतीपोक्तेः
pratīpokteḥ प्रतीपोक्त्याः pratīpoktyāḥ |
प्रतीपोक्त्योः
pratīpoktyoḥ |
प्रतीपोक्तीनाम्
pratīpoktīnām |
Locative |
प्रतीपोक्तौ
pratīpoktau प्रतीपोक्त्याम् pratīpoktyām |
प्रतीपोक्त्योः
pratīpoktyoḥ |
प्रतीपोक्तिषु
pratīpoktiṣu |