| Singular | Dual | Plural | |
| Nominative |
प्रतीरः
pratīraḥ |
प्रतीरौ
pratīrau |
प्रतीराः
pratīrāḥ |
| Vocative |
प्रतीर
pratīra |
प्रतीरौ
pratīrau |
प्रतीराः
pratīrāḥ |
| Accusative |
प्रतीरम्
pratīram |
प्रतीरौ
pratīrau |
प्रतीरान्
pratīrān |
| Instrumental |
प्रतीरेण
pratīreṇa |
प्रतीराभ्याम्
pratīrābhyām |
प्रतीरैः
pratīraiḥ |
| Dative |
प्रतीराय
pratīrāya |
प्रतीराभ्याम्
pratīrābhyām |
प्रतीरेभ्यः
pratīrebhyaḥ |
| Ablative |
प्रतीरात्
pratīrāt |
प्रतीराभ्याम्
pratīrābhyām |
प्रतीरेभ्यः
pratīrebhyaḥ |
| Genitive |
प्रतीरस्य
pratīrasya |
प्रतीरयोः
pratīrayoḥ |
प्रतीराणाम्
pratīrāṇām |
| Locative |
प्रतीरे
pratīre |
प्रतीरयोः
pratīrayoḥ |
प्रतीरेषु
pratīreṣu |