Sanskrit tools

Sanskrit declension


Declension of प्रतीषिता pratīṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीषिता pratīṣitā
प्रतीषिते pratīṣite
प्रतीषिताः pratīṣitāḥ
Vocative प्रतीषिते pratīṣite
प्रतीषिते pratīṣite
प्रतीषिताः pratīṣitāḥ
Accusative प्रतीषिताम् pratīṣitām
प्रतीषिते pratīṣite
प्रतीषिताः pratīṣitāḥ
Instrumental प्रतीषितया pratīṣitayā
प्रतीषिताभ्याम् pratīṣitābhyām
प्रतीषिताभिः pratīṣitābhiḥ
Dative प्रतीषितायै pratīṣitāyai
प्रतीषिताभ्याम् pratīṣitābhyām
प्रतीषिताभ्यः pratīṣitābhyaḥ
Ablative प्रतीषितायाः pratīṣitāyāḥ
प्रतीषिताभ्याम् pratīṣitābhyām
प्रतीषिताभ्यः pratīṣitābhyaḥ
Genitive प्रतीषितायाः pratīṣitāyāḥ
प्रतीषितयोः pratīṣitayoḥ
प्रतीषितानाम् pratīṣitānām
Locative प्रतीषितायाम् pratīṣitāyām
प्रतीषितयोः pratīṣitayoḥ
प्रतीषितासु pratīṣitāsu