| Singular | Dual | Plural |
| Nominative |
प्रतीषिता
pratīṣitā
|
प्रतीषिते
pratīṣite
|
प्रतीषिताः
pratīṣitāḥ
|
| Vocative |
प्रतीषिते
pratīṣite
|
प्रतीषिते
pratīṣite
|
प्रतीषिताः
pratīṣitāḥ
|
| Accusative |
प्रतीषिताम्
pratīṣitām
|
प्रतीषिते
pratīṣite
|
प्रतीषिताः
pratīṣitāḥ
|
| Instrumental |
प्रतीषितया
pratīṣitayā
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषिताभिः
pratīṣitābhiḥ
|
| Dative |
प्रतीषितायै
pratīṣitāyai
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषिताभ्यः
pratīṣitābhyaḥ
|
| Ablative |
प्रतीषितायाः
pratīṣitāyāḥ
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषिताभ्यः
pratīṣitābhyaḥ
|
| Genitive |
प्रतीषितायाः
pratīṣitāyāḥ
|
प्रतीषितयोः
pratīṣitayoḥ
|
प्रतीषितानाम्
pratīṣitānām
|
| Locative |
प्रतीषितायाम्
pratīṣitāyām
|
प्रतीषितयोः
pratīṣitayoḥ
|
प्रतीषितासु
pratīṣitāsu
|