| Singular | Dual | Plural |
Nominative |
प्रतीषिता
pratīṣitā
|
प्रतीषिते
pratīṣite
|
प्रतीषिताः
pratīṣitāḥ
|
Vocative |
प्रतीषिते
pratīṣite
|
प्रतीषिते
pratīṣite
|
प्रतीषिताः
pratīṣitāḥ
|
Accusative |
प्रतीषिताम्
pratīṣitām
|
प्रतीषिते
pratīṣite
|
प्रतीषिताः
pratīṣitāḥ
|
Instrumental |
प्रतीषितया
pratīṣitayā
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषिताभिः
pratīṣitābhiḥ
|
Dative |
प्रतीषितायै
pratīṣitāyai
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषिताभ्यः
pratīṣitābhyaḥ
|
Ablative |
प्रतीषितायाः
pratīṣitāyāḥ
|
प्रतीषिताभ्याम्
pratīṣitābhyām
|
प्रतीषिताभ्यः
pratīṣitābhyaḥ
|
Genitive |
प्रतीषितायाः
pratīṣitāyāḥ
|
प्रतीषितयोः
pratīṣitayoḥ
|
प्रतीषितानाम्
pratīṣitānām
|
Locative |
प्रतीषितायाम्
pratīṣitāyām
|
प्रतीषितयोः
pratīṣitayoḥ
|
प्रतीषितासु
pratīṣitāsu
|