Sanskrit tools

Sanskrit declension


Declension of प्रतीषित pratīṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीषितम् pratīṣitam
प्रतीषिते pratīṣite
प्रतीषितानि pratīṣitāni
Vocative प्रतीषित pratīṣita
प्रतीषिते pratīṣite
प्रतीषितानि pratīṣitāni
Accusative प्रतीषितम् pratīṣitam
प्रतीषिते pratīṣite
प्रतीषितानि pratīṣitāni
Instrumental प्रतीषितेन pratīṣitena
प्रतीषिताभ्याम् pratīṣitābhyām
प्रतीषितैः pratīṣitaiḥ
Dative प्रतीषिताय pratīṣitāya
प्रतीषिताभ्याम् pratīṣitābhyām
प्रतीषितेभ्यः pratīṣitebhyaḥ
Ablative प्रतीषितात् pratīṣitāt
प्रतीषिताभ्याम् pratīṣitābhyām
प्रतीषितेभ्यः pratīṣitebhyaḥ
Genitive प्रतीषितस्य pratīṣitasya
प्रतीषितयोः pratīṣitayoḥ
प्रतीषितानाम् pratīṣitānām
Locative प्रतीषिते pratīṣite
प्रतीषितयोः pratīṣitayoḥ
प्रतीषितेषु pratīṣiteṣu