Singular | Dual | Plural | |
Nominative |
प्रतोदः
pratodaḥ |
प्रतोदौ
pratodau |
प्रतोदाः
pratodāḥ |
Vocative |
प्रतोद
pratoda |
प्रतोदौ
pratodau |
प्रतोदाः
pratodāḥ |
Accusative |
प्रतोदम्
pratodam |
प्रतोदौ
pratodau |
प्रतोदान्
pratodān |
Instrumental |
प्रतोदेन
pratodena |
प्रतोदाभ्याम्
pratodābhyām |
प्रतोदैः
pratodaiḥ |
Dative |
प्रतोदाय
pratodāya |
प्रतोदाभ्याम्
pratodābhyām |
प्रतोदेभ्यः
pratodebhyaḥ |
Ablative |
प्रतोदात्
pratodāt |
प्रतोदाभ्याम्
pratodābhyām |
प्रतोदेभ्यः
pratodebhyaḥ |
Genitive |
प्रतोदस्य
pratodasya |
प्रतोदयोः
pratodayoḥ |
प्रतोदानाम्
pratodānām |
Locative |
प्रतोदे
pratode |
प्रतोदयोः
pratodayoḥ |
प्रतोदेषु
pratodeṣu |