| Singular | Dual | Plural |
Nominative |
प्रतोदयन्त्रम्
pratodayantram
|
प्रतोदयन्त्रे
pratodayantre
|
प्रतोदयन्त्राणि
pratodayantrāṇi
|
Vocative |
प्रतोदयन्त्र
pratodayantra
|
प्रतोदयन्त्रे
pratodayantre
|
प्रतोदयन्त्राणि
pratodayantrāṇi
|
Accusative |
प्रतोदयन्त्रम्
pratodayantram
|
प्रतोदयन्त्रे
pratodayantre
|
प्रतोदयन्त्राणि
pratodayantrāṇi
|
Instrumental |
प्रतोदयन्त्रेण
pratodayantreṇa
|
प्रतोदयन्त्राभ्याम्
pratodayantrābhyām
|
प्रतोदयन्त्रैः
pratodayantraiḥ
|
Dative |
प्रतोदयन्त्राय
pratodayantrāya
|
प्रतोदयन्त्राभ्याम्
pratodayantrābhyām
|
प्रतोदयन्त्रेभ्यः
pratodayantrebhyaḥ
|
Ablative |
प्रतोदयन्त्रात्
pratodayantrāt
|
प्रतोदयन्त्राभ्याम्
pratodayantrābhyām
|
प्रतोदयन्त्रेभ्यः
pratodayantrebhyaḥ
|
Genitive |
प्रतोदयन्त्रस्य
pratodayantrasya
|
प्रतोदयन्त्रयोः
pratodayantrayoḥ
|
प्रतोदयन्त्राणाम्
pratodayantrāṇām
|
Locative |
प्रतोदयन्त्रे
pratodayantre
|
प्रतोदयन्त्रयोः
pratodayantrayoḥ
|
प्रतोदयन्त्रेषु
pratodayantreṣu
|