| Singular | Dual | Plural | |
| Nominative |
प्रतोषः
pratoṣaḥ |
प्रतोषौ
pratoṣau |
प्रतोषाः
pratoṣāḥ |
| Vocative |
प्रतोष
pratoṣa |
प्रतोषौ
pratoṣau |
प्रतोषाः
pratoṣāḥ |
| Accusative |
प्रतोषम्
pratoṣam |
प्रतोषौ
pratoṣau |
प्रतोषान्
pratoṣān |
| Instrumental |
प्रतोषेण
pratoṣeṇa |
प्रतोषाभ्याम्
pratoṣābhyām |
प्रतोषैः
pratoṣaiḥ |
| Dative |
प्रतोषाय
pratoṣāya |
प्रतोषाभ्याम्
pratoṣābhyām |
प्रतोषेभ्यः
pratoṣebhyaḥ |
| Ablative |
प्रतोषात्
pratoṣāt |
प्रतोषाभ्याम्
pratoṣābhyām |
प्रतोषेभ्यः
pratoṣebhyaḥ |
| Genitive |
प्रतोषस्य
pratoṣasya |
प्रतोषयोः
pratoṣayoḥ |
प्रतोषाणाम्
pratoṣāṇām |
| Locative |
प्रतोषे
pratoṣe |
प्रतोषयोः
pratoṣayoḥ |
प्रतोषेषु
pratoṣeṣu |