Sanskrit tools

Sanskrit declension


Declension of प्रतोष pratoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतोषः pratoṣaḥ
प्रतोषौ pratoṣau
प्रतोषाः pratoṣāḥ
Vocative प्रतोष pratoṣa
प्रतोषौ pratoṣau
प्रतोषाः pratoṣāḥ
Accusative प्रतोषम् pratoṣam
प्रतोषौ pratoṣau
प्रतोषान् pratoṣān
Instrumental प्रतोषेण pratoṣeṇa
प्रतोषाभ्याम् pratoṣābhyām
प्रतोषैः pratoṣaiḥ
Dative प्रतोषाय pratoṣāya
प्रतोषाभ्याम् pratoṣābhyām
प्रतोषेभ्यः pratoṣebhyaḥ
Ablative प्रतोषात् pratoṣāt
प्रतोषाभ्याम् pratoṣābhyām
प्रतोषेभ्यः pratoṣebhyaḥ
Genitive प्रतोषस्य pratoṣasya
प्रतोषयोः pratoṣayoḥ
प्रतोषाणाम् pratoṣāṇām
Locative प्रतोषे pratoṣe
प्रतोषयोः pratoṣayoḥ
प्रतोषेषु pratoṣeṣu