Sanskrit tools

Sanskrit declension


Declension of अकनिष्ठ akaniṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकनिष्ठः akaniṣṭhaḥ
अकनिष्ठौ akaniṣṭhau
अकनिष्ठाः akaniṣṭhāḥ
Vocative अकनिष्ठ akaniṣṭha
अकनिष्ठौ akaniṣṭhau
अकनिष्ठाः akaniṣṭhāḥ
Accusative अकनिष्ठम् akaniṣṭham
अकनिष्ठौ akaniṣṭhau
अकनिष्ठान् akaniṣṭhān
Instrumental अकनिष्ठेन akaniṣṭhena
अकनिष्ठाभ्याम् akaniṣṭhābhyām
अकनिष्ठैः akaniṣṭhaiḥ
Dative अकनिष्ठाय akaniṣṭhāya
अकनिष्ठाभ्याम् akaniṣṭhābhyām
अकनिष्ठेभ्यः akaniṣṭhebhyaḥ
Ablative अकनिष्ठात् akaniṣṭhāt
अकनिष्ठाभ्याम् akaniṣṭhābhyām
अकनिष्ठेभ्यः akaniṣṭhebhyaḥ
Genitive अकनिष्ठस्य akaniṣṭhasya
अकनिष्ठयोः akaniṣṭhayoḥ
अकनिष्ठानाम् akaniṣṭhānām
Locative अकनिष्ठे akaniṣṭhe
अकनिष्ठयोः akaniṣṭhayoḥ
अकनिष्ठेषु akaniṣṭheṣu