Sanskrit tools

Sanskrit declension


Declension of प्रतर्दन pratardana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतर्दनः pratardanaḥ
प्रतर्दनौ pratardanau
प्रतर्दनाः pratardanāḥ
Vocative प्रतर्दन pratardana
प्रतर्दनौ pratardanau
प्रतर्दनाः pratardanāḥ
Accusative प्रतर्दनम् pratardanam
प्रतर्दनौ pratardanau
प्रतर्दनान् pratardanān
Instrumental प्रतर्दनेन pratardanena
प्रतर्दनाभ्याम् pratardanābhyām
प्रतर्दनैः pratardanaiḥ
Dative प्रतर्दनाय pratardanāya
प्रतर्दनाभ्याम् pratardanābhyām
प्रतर्दनेभ्यः pratardanebhyaḥ
Ablative प्रतर्दनात् pratardanāt
प्रतर्दनाभ्याम् pratardanābhyām
प्रतर्दनेभ्यः pratardanebhyaḥ
Genitive प्रतर्दनस्य pratardanasya
प्रतर्दनयोः pratardanayoḥ
प्रतर्दनानाम् pratardanānām
Locative प्रतर्दने pratardane
प्रतर्दनयोः pratardanayoḥ
प्रतर्दनेषु pratardaneṣu