Singular | Dual | Plural | |
Nominative |
प्रतृत्
pratṛt |
प्रतृदौ
pratṛdau |
प्रतृदः
pratṛdaḥ |
Vocative |
प्रतृत्
pratṛt |
प्रतृदौ
pratṛdau |
प्रतृदः
pratṛdaḥ |
Accusative |
प्रतृदम्
pratṛdam |
प्रतृदौ
pratṛdau |
प्रतृदः
pratṛdaḥ |
Instrumental |
प्रतृदा
pratṛdā |
प्रतृद्भ्याम्
pratṛdbhyām |
प्रतृद्भिः
pratṛdbhiḥ |
Dative |
प्रतृदे
pratṛde |
प्रतृद्भ्याम्
pratṛdbhyām |
प्रतृद्भ्यः
pratṛdbhyaḥ |
Ablative |
प्रतृदः
pratṛdaḥ |
प्रतृद्भ्याम्
pratṛdbhyām |
प्रतृद्भ्यः
pratṛdbhyaḥ |
Genitive |
प्रतृदः
pratṛdaḥ |
प्रतृदोः
pratṛdoḥ |
प्रतृदाम्
pratṛdām |
Locative |
प्रतृदि
pratṛdi |
प्रतृदोः
pratṛdoḥ |
प्रतृत्सु
pratṛtsu |