| Singular | Dual | Plural |
| Nominative |
प्रतरणम्
prataraṇam
|
प्रतरणे
prataraṇe
|
प्रतरणानि
prataraṇāni
|
| Vocative |
प्रतरण
prataraṇa
|
प्रतरणे
prataraṇe
|
प्रतरणानि
prataraṇāni
|
| Accusative |
प्रतरणम्
prataraṇam
|
प्रतरणे
prataraṇe
|
प्रतरणानि
prataraṇāni
|
| Instrumental |
प्रतरणेन
prataraṇena
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणैः
prataraṇaiḥ
|
| Dative |
प्रतरणाय
prataraṇāya
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणेभ्यः
prataraṇebhyaḥ
|
| Ablative |
प्रतरणात्
prataraṇāt
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणेभ्यः
prataraṇebhyaḥ
|
| Genitive |
प्रतरणस्य
prataraṇasya
|
प्रतरणयोः
prataraṇayoḥ
|
प्रतरणानाम्
prataraṇānām
|
| Locative |
प्रतरणे
prataraṇe
|
प्रतरणयोः
prataraṇayoḥ
|
प्रतरणेषु
prataraṇeṣu
|