| Singular | Dual | Plural |
Nominative |
प्रतरणम्
prataraṇam
|
प्रतरणे
prataraṇe
|
प्रतरणानि
prataraṇāni
|
Vocative |
प्रतरण
prataraṇa
|
प्रतरणे
prataraṇe
|
प्रतरणानि
prataraṇāni
|
Accusative |
प्रतरणम्
prataraṇam
|
प्रतरणे
prataraṇe
|
प्रतरणानि
prataraṇāni
|
Instrumental |
प्रतरणेन
prataraṇena
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणैः
prataraṇaiḥ
|
Dative |
प्रतरणाय
prataraṇāya
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणेभ्यः
prataraṇebhyaḥ
|
Ablative |
प्रतरणात्
prataraṇāt
|
प्रतरणाभ्याम्
prataraṇābhyām
|
प्रतरणेभ्यः
prataraṇebhyaḥ
|
Genitive |
प्रतरणस्य
prataraṇasya
|
प्रतरणयोः
prataraṇayoḥ
|
प्रतरणानाम्
prataraṇānām
|
Locative |
प्रतरणे
prataraṇe
|
प्रतरणयोः
prataraṇayoḥ
|
प्रतरणेषु
prataraṇeṣu
|