| Singular | Dual | Plural |
| Nominative |
प्रतारणीया
pratāraṇīyā
|
प्रतारणीये
pratāraṇīye
|
प्रतारणीयाः
pratāraṇīyāḥ
|
| Vocative |
प्रतारणीये
pratāraṇīye
|
प्रतारणीये
pratāraṇīye
|
प्रतारणीयाः
pratāraṇīyāḥ
|
| Accusative |
प्रतारणीयाम्
pratāraṇīyām
|
प्रतारणीये
pratāraṇīye
|
प्रतारणीयाः
pratāraṇīyāḥ
|
| Instrumental |
प्रतारणीयया
pratāraṇīyayā
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयाभिः
pratāraṇīyābhiḥ
|
| Dative |
प्रतारणीयायै
pratāraṇīyāyai
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयाभ्यः
pratāraṇīyābhyaḥ
|
| Ablative |
प्रतारणीयायाः
pratāraṇīyāyāḥ
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयाभ्यः
pratāraṇīyābhyaḥ
|
| Genitive |
प्रतारणीयायाः
pratāraṇīyāyāḥ
|
प्रतारणीययोः
pratāraṇīyayoḥ
|
प्रतारणीयानाम्
pratāraṇīyānām
|
| Locative |
प्रतारणीयायाम्
pratāraṇīyāyām
|
प्रतारणीययोः
pratāraṇīyayoḥ
|
प्रतारणीयासु
pratāraṇīyāsu
|