| Singular | Dual | Plural |
Nominative |
प्रतारणीयम्
pratāraṇīyam
|
प्रतारणीये
pratāraṇīye
|
प्रतारणीयानि
pratāraṇīyāni
|
Vocative |
प्रतारणीय
pratāraṇīya
|
प्रतारणीये
pratāraṇīye
|
प्रतारणीयानि
pratāraṇīyāni
|
Accusative |
प्रतारणीयम्
pratāraṇīyam
|
प्रतारणीये
pratāraṇīye
|
प्रतारणीयानि
pratāraṇīyāni
|
Instrumental |
प्रतारणीयेन
pratāraṇīyena
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयैः
pratāraṇīyaiḥ
|
Dative |
प्रतारणीयाय
pratāraṇīyāya
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयेभ्यः
pratāraṇīyebhyaḥ
|
Ablative |
प्रतारणीयात्
pratāraṇīyāt
|
प्रतारणीयाभ्याम्
pratāraṇīyābhyām
|
प्रतारणीयेभ्यः
pratāraṇīyebhyaḥ
|
Genitive |
प्रतारणीयस्य
pratāraṇīyasya
|
प्रतारणीययोः
pratāraṇīyayoḥ
|
प्रतारणीयानाम्
pratāraṇīyānām
|
Locative |
प्रतारणीये
pratāraṇīye
|
प्रतारणीययोः
pratāraṇīyayoḥ
|
प्रतारणीयेषु
pratāraṇīyeṣu
|