| Singular | Dual | Plural |
Nominative |
प्रतारयिता
pratārayitā
|
प्रतारयितारौ
pratārayitārau
|
प्रतारयितारः
pratārayitāraḥ
|
Vocative |
प्रतारयितः
pratārayitaḥ
|
प्रतारयितारौ
pratārayitārau
|
प्रतारयितारः
pratārayitāraḥ
|
Accusative |
प्रतारयितारम्
pratārayitāram
|
प्रतारयितारौ
pratārayitārau
|
प्रतारयितॄन्
pratārayitṝn
|
Instrumental |
प्रतारयित्रा
pratārayitrā
|
प्रतारयितृभ्याम्
pratārayitṛbhyām
|
प्रतारयितृभिः
pratārayitṛbhiḥ
|
Dative |
प्रतारयित्रे
pratārayitre
|
प्रतारयितृभ्याम्
pratārayitṛbhyām
|
प्रतारयितृभ्यः
pratārayitṛbhyaḥ
|
Ablative |
प्रतारयितुः
pratārayituḥ
|
प्रतारयितृभ्याम्
pratārayitṛbhyām
|
प्रतारयितृभ्यः
pratārayitṛbhyaḥ
|
Genitive |
प्रतारयितुः
pratārayituḥ
|
प्रतारयित्रोः
pratārayitroḥ
|
प्रतारयितॄणाम्
pratārayitṝṇām
|
Locative |
प्रतारयितरि
pratārayitari
|
प्रतारयित्रोः
pratārayitroḥ
|
प्रतारयितृषु
pratārayitṛṣu
|