| Singular | Dual | Plural |
Nominative |
प्रतारितम्
pratāritam
|
प्रतारिते
pratārite
|
प्रतारितानि
pratāritāni
|
Vocative |
प्रतारित
pratārita
|
प्रतारिते
pratārite
|
प्रतारितानि
pratāritāni
|
Accusative |
प्रतारितम्
pratāritam
|
प्रतारिते
pratārite
|
प्रतारितानि
pratāritāni
|
Instrumental |
प्रतारितेन
pratāritena
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारितैः
pratāritaiḥ
|
Dative |
प्रतारिताय
pratāritāya
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारितेभ्यः
pratāritebhyaḥ
|
Ablative |
प्रतारितात्
pratāritāt
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारितेभ्यः
pratāritebhyaḥ
|
Genitive |
प्रतारितस्य
pratāritasya
|
प्रतारितयोः
pratāritayoḥ
|
प्रतारितानाम्
pratāritānām
|
Locative |
प्रतारिते
pratārite
|
प्रतारितयोः
pratāritayoḥ
|
प्रतारितेषु
pratāriteṣu
|