Singular | Dual | Plural | |
Nominative |
प्रतिरा
pratirā |
प्रतिरे
pratire |
प्रतिराः
pratirāḥ |
Vocative |
प्रतिरे
pratire |
प्रतिरे
pratire |
प्रतिराः
pratirāḥ |
Accusative |
प्रतिराम्
pratirām |
प्रतिरे
pratire |
प्रतिराः
pratirāḥ |
Instrumental |
प्रतिरया
pratirayā |
प्रतिराभ्याम्
pratirābhyām |
प्रतिराभिः
pratirābhiḥ |
Dative |
प्रतिरायै
pratirāyai |
प्रतिराभ्याम्
pratirābhyām |
प्रतिराभ्यः
pratirābhyaḥ |
Ablative |
प्रतिरायाः
pratirāyāḥ |
प्रतिराभ्याम्
pratirābhyām |
प्रतिराभ्यः
pratirābhyaḥ |
Genitive |
प्रतिरायाः
pratirāyāḥ |
प्रतिरयोः
pratirayoḥ |
प्रतिराणाम्
pratirāṇām |
Locative |
प्रतिरायाम्
pratirāyām |
प्रतिरयोः
pratirayoḥ |
प्रतिरासु
pratirāsu |