| Singular | Dual | Plural | |
| Nominative |
प्रतिरा
pratirā |
प्रतिरे
pratire |
प्रतिराः
pratirāḥ |
| Vocative |
प्रतिरे
pratire |
प्रतिरे
pratire |
प्रतिराः
pratirāḥ |
| Accusative |
प्रतिराम्
pratirām |
प्रतिरे
pratire |
प्रतिराः
pratirāḥ |
| Instrumental |
प्रतिरया
pratirayā |
प्रतिराभ्याम्
pratirābhyām |
प्रतिराभिः
pratirābhiḥ |
| Dative |
प्रतिरायै
pratirāyai |
प्रतिराभ्याम्
pratirābhyām |
प्रतिराभ्यः
pratirābhyaḥ |
| Ablative |
प्रतिरायाः
pratirāyāḥ |
प्रतिराभ्याम्
pratirābhyām |
प्रतिराभ्यः
pratirābhyaḥ |
| Genitive |
प्रतिरायाः
pratirāyāḥ |
प्रतिरयोः
pratirayoḥ |
प्रतिराणाम्
pratirāṇām |
| Locative |
प्रतिरायाम्
pratirāyām |
प्रतिरयोः
pratirayoḥ |
प्रतिरासु
pratirāsu |